________________
सुत्तागमे
[मायारे
संखडिंणचा संखडिपडियाए णो अभिसंधारेजा गमणाए ॥ ५४५ ॥ से भिक्खू वा (२) पाईणं संखडि णचा पडीणं गच्छे आणाढायमाणे पडीणं संखडिं णच्चा पाईणं गच्छे अणाढायमाणे दाहिणं संखडि णचा उदीणं गच्छे अणाढायमाणे, उदीणं संखडि गच्चा दाहिणं गच्छे अणाढायमाणे ॥ ५४६ ॥ जत्थेव सा संखडी सिया, तंजहा गामंसि वा, णगरंसि वा, खेडं सि वा, कव्वडंसि वा, मंडवंसि वा, पट्टगंसि वा, आगरंसि वा, दोणमुहंसि वा, णिगमंसि वा, आसमंसि वा, रायहाणिसि वा, जाव संणिवेसंसि वा, संखडि संखडिपडियाए णो अभिसंधारेजा गमणाए, केवली वूया 'आयाणमेयं' ॥५४७ ॥ संखडि संखडिपडियाए अभिसंधारेमाणे आहाकम्मियं वा उद्देसियं, मीसजायं वा, कीयगडं वा पामिचं वा, अच्छेज वा, आणिसटु वा, अभिहडं वा, आहह दिजमाण भुजिज्जा, असंजए भिक्खुपडियाए, खुड्डियदुवारियाओ महल्लियदुवारियाओ कुजा, महल्लियदुवारियाओ खुड्डियदुवारियाओ कुजा, समाओ सिजाओ विसमाओ कुजा, विसमाओ सिज्जाओ समाओ कुजा, पवायाओ सिजाओ णिवायाओ कुजा, णिवायाओ सिजाओ पवायाओ कुज्जा, अंतो वा, बहिं वा उवस्सयस्स हरियाणिं छिंदिय २ दालिय २ संथारगं संथारिजा एस बिलुंगयामो सिज्जाए तम्हा से संजए णियंठे अण्णयरं वा तहप्पगारं पुरे संखडिं वा पच्छासंखडि वा संखडि संखडिपडियाए णो अभिसंधारिज गमणाए ॥५४८ ॥ एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सन्वहिं समिए सहिए सयाजए त्ति बेमि ॥५४९॥ बीमोइसोसमत्तो॥
से एगया अण्णतरं संखडिं आसित्ता पिवित्ता छड्डेज वा वमेज वा, भुत्ते वा से णो सम्मं परिणमिज्जा अण्णतरे वा से दुक्खे रोयातंके समुपजिजा, केवली बूया आयाणमेयं ॥ ५५० ॥ इह खलु भिक्खू गाहावइहिं वा, गाहावइणीहिं वा, परिवायएहिं वा, परिवाइयाहिं वा, एगजं सद्धि सोंडं पाउं भो वतिमिस्सं हुरत्था वा, उवस्सयं पडिलेहेमाणे णो लभिज्जा, तमेव उवस्सयं संमिस्सिभावमावजिज्जा अण्णमण्णे वा से मत्ते विप्परियासियभूए इत्थिविग्गहे वा किलीबे वा तं भिक्खू उवसंकमित्तु वूया 'आउसंतो समणा अहे आरामंसि वा, अहे उवस्सयंसि वा, राओ वा, वियाले वा, गामधम्मणियंतियं कटु, रहस्सियंमेहुणधम्मपरियारणाए आउट्टामो' तं चेवेगइओ साइजिजा, अकरणिजं चेयं संखाए । एते आयतणाणि संति संचिजमाणा पच्चवाया भवंति, तम्हा से संजए णियंठे तहप्पगारं पुरेसंखडि वा पच्छासंखडि वा संखडि संखडिसंपडियाए णो अभिसंधारिजा गमणाए॥५५१॥ से भिक्खू वा (२) अन्नयरिं संखडिं वा सोच्चा णिसम्म संपरिहावइ उस्सुयभूयेण अप्पाणेणं 'धुवा संखडी' णो संचाएइ, तत्य इयरेयरेहिं कुलेहि सामुदाणियं एसियं वेसियं पिडवायं पडिगा