________________
वि०५० स० १८ उ०८] सुत्तागमे
ওওও उत्थिया भगवं गोयमं एवं वयासी-तुव्भे णं अजो ! रीयं रीयमाणा पाणे पेञ्चेह अभिहणह जाव उ(व)हवेह, तए णं तुम्भे पाणे पेञ्चेमाणा जाव उद्दवेमाणा तिविहं तिविहेणं जाव एगंतवाला यावि भवह, तए णं भगवं गोयमे ते अन्नउत्थिए एवं वयासी-नो खलु अजो ! अम्हे रीयं रीयमाणा पाणे पेच्चेमो जाव उहवेमो, अम्हे 'णं अज्जो ! रीयं रीयमाणा कायं च जोयं च रीयं च पड्डच्च दिस्सा २ पदिस्सा २ बयामो, तए णं अम्हे दिस्सा दिस्सा वयमाणा पदिस्सा पदिस्सा वयमाणा णो पाणे पेञ्चेमो जाव णो उद्दवेमो, तए णं अम्हे पाणे अपेच्चेमाणा जाव अणोद्दवेमाणा तिविहं तिविहेणं जाव एगंतपंडिया यावि भवामो, तुब्भे गं अज्जो! अप्पणा चेव तिविहं तिविहेणं जाव एगंतवाला यावि भवह, तए णं ते अन्नउत्थिया भगवं गोयम एवं बयासी-केणं कारणेणं अज्जो! अम्हे तिविहं तिविहेगं जाव भवामो ?, तए णं भगवं गोयमे ते अन्नउत्थिए एवं वयासी-तु(ज्झे)भे णं अज्जो ! रीयं रीयमाणा पाणे पेचेह जाव उद्दवेह, तए णं तुन्भे पाणे पेच्चमाणा जाव उद्दवेमाणा तिविहं जाव एगंतवाला यावि भवह, तए णं भगवं गोयमे ते अन्नउत्थिए एवं पडिहणइ एवं पडिहणित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता णच्चासन्ने जाव पजुवासइ, गोयमादि । समणे भगवं महावीरे भगवं गोयमं एवं वयासी-सुट्टणं तुमं गोयमा! ते अन्नउत्थिए एवं वयासी, साहु णं तुमं गोयमा ! ते अन्नउत्थिए एवं वयासी, अत्थि णं गोयमा ! ममं वहवे अंतेवासी समणा निग्गंथा छउमत्था जे णं नो पभू एयं वागरणं वागरेत्तए जहा णं तुमं, तं सुटु णं तुमं गोयमा! ते अन्नउत्थिए एवं वयासी, साहुणं तुमं गोयमा ! ते अन्नउत्थिए एवं वयासी ॥ ६३९ ॥ तए णं भगवं गोयमे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हद्वतुढ० समणं भगवं महावीरं वंदइ नमसइ वं० २ त्ता एवं वयासी-छउमत्थे णं भंते ! मणुस्से परमाणुपोग्गलं कि जाणइ पासइ उदाहु न जाणइ न.पासइ ? गोयमा! अत्थेगइए जाणइ पासइ, अत्थेगइए न जाणइ न पासइ, छउमत्थे णं भंते ! मणूसे दुपएसियं खंध किं जाणइ पासइ ? एवं चेव, एवं जाव असंखेजपएसियं, छउमत्थे णं भंते ! मणूसे अणंतपएसियं खंधं किं पुच्छा, गोयमा ! अत्थेगइए जाणइ पासइ १, अत्थेगइए जाणइ न पासइ २, अत्यंगइए न जाणइ " पासइ ३, अत्थेगइए न जाणइ न पासइ ४, आहोहिए णं भंते । मणुस्से परमाणुपोग्गलं जहा छउमत्थे एवं आहोहिएवि जाव अणंतपएसियं, परमाहोहिए णं भंते! मणूसे परमाणुपोग्गलं जं समयं जाणइ तं समयं पासइ, जं समयं पासइ तं समय जाणइ ? णो इणढे समठे, से केणटेणं भंते ! एवं वुच्चइ परमाहोहिए णं मणूसे पर