________________
वि० प० स० १८ उ०७] सुत्तागमे
ওওও समणोवासए समणस्स भगवओ महावीरस्स जाव निसग्म हट्टतुढे पसिणाई (वागरणाइं) पुच्छइ प० २ त्ता अट्ठाई परियादियइ २ त्ता उठाए उठेइ २ त्ता समणं भगवं महावीरं वंदइ नमसइ बं० २ त्ता जाव पडिगए । भंते । त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ वं० २ त्ता एवं वयासी-पभू णं भंते ! महुए समणोवासए देवाणुप्पियाणं अंतियं जाव पव्वइत्तए ? णो इणढे समढे, एवं जहेव संखे तहेव अरुणाभे जाव अंतं करे(का)हिइ ॥ ६३३ ॥ देवेणं भंते ! महिड्डिए जाव महेसक्खे स्वसहस्स विउव्वित्ता पभू अन्नमनेणं सद्धिं संगामं संगामेत्तए ? हंता पभू । ताओ णं भंते ! वोंदीओ कि एगीवफुडाओ अणेगजीवफुडाओ? गोयमा ! एगजीवफुडाओ णो अणेगीवफुडाओ, तेसि णं भंते । वोदीणं अंतरा किं एगजीवफुडा अणेगीवफुडा? गोयमा । एगजीवफुडा नो अणेगजीवफुडा । पुरिसे णं भंते ! अंतरेणं हत्थेण वा एवं जहा अट्टमसए तइए उद्देसए जाव नो खलु तत्थ सत्थं कमइ ॥ ६३४ ॥ अस्थि णं भंते ! देवासुराणं संगामे २ ? हंता अस्थि, देवासुरैसु णं भंते ! संगामेनु वट्टमाणेसु किन्नं तेसिं देवाणं पहरणरयणत्ताए परिणमइ ? गोयमा! जन्नं ते देवा तणं वा कलु वा पत्तं वा सक्करं वा परामुसंति तं (ग) तं तेसि देवाणं पहरणरयणत्ताए परिणमइ, जहेव देवाणं तहेव असुरकुमाराणं ? णो इणढे समठे, असुरकुमाराणं देवाणं निच्चं विउव्विया पहरणरयणा प० ॥ ६३५॥ देवे णं भंते ! महिट्टिए जाव महेसक्खे पभू लवणसमुई अणुपरियट्टित्ताणं हव्वमागच्छित्तए ? हंता पभू , देवे णं भंते ! महिड्डिए एवं धायइसंडं दीवं जाव हंता पभू, एवं जाव स्यगवरं दीवं जाव हंता पभू, ते णं पर वीईवएना नो चेव णं अणुपरियट्टेजा ॥ ६३६ ॥ अत्थि णं भंते ! देवा जे अणते कम्मंसे जहन्नेणं एक्केण वा दोहि वा तिहिं वा उकोसेणं पंचहिं वाससएहि खवयंति ? हंता अत्थि, अत्थि णं भंते ! देवा जे अणंते कम्मंसे जहन्नेणं एक्केण वा दोहि वा तिहि वा उक्कोसेणं पंचहिं वास सहस्सेहि खवयंति ? हंता अस्थि, अस्थि णं भंते ! ते देवा जे अणंते कम्मंसे जहन्नेणं एक्केण वा दोहिं वा तिहि वा उक्कोसेणं पंचहि वाससयसहस्सेहि खवयंति ? हंता अत्थि, कयरे णं भंते ! ते देवा जे अणंते कम्मसे जहन्नेणं एक्केण वा दोहिं वा तिहि वा जाव पंचहि वाससएहिं खवयंति, कयरे णं भंते । ते देवा जाव पंचहिं वाससहस्सेहिं खवयंति, कयरे णं भंते ! ते देवा जाव पंचहिं वाससयसहस्सेहि खवयंति ? गोयमा ! वाणमंतरा देवा अणंते कम्मंसे, एगेणं वाससएणं खवयंति, असुरिदवजिया णं भवणवासी देवा अणंते कम्मंसे दोहि वाससएहि खवयति, असुरकुमारा णं देवा अणंते कम्मसे ति(ती) हिं वाससएहि खवयंति, गहगणनक्खत्ततारारुवा जोइसिय
असुरकुमाराण महसले पभू लाल