________________
७७४
सुत्तागमे
[भगवई एयमहूँ पडिसुणेति अन्नमन्नस्स० २ त्ता जेणेव मढुए समणोवासए तेणेव उवागच्छंति २ त्ता मदुयं समणोवासगं एवं वयासी-एवं खलु मदु(मंड)या! तव धम्मायरिए. धम्मोवएसए समणे णायपुत्ते पंच अत्यिकाए पनवेइ जहा सत्तमे सए अन्नउन्थियउद्देसए जाव से कहमेयं मढुया ! एवं ?, तए णं से महुए समणोवासए ते अन्नउथिए एवं वयासी-जइ कजं कजइ जाणामो पासामो, अह कजं न कज्जइ न जाणामो न पासामो, तए णं ते अन्नउत्थिया मदुयं समणोवासयं एवं वयासी-केस णं तुम मडुया !' समणोवासगाणं भवसि, जे णं तुम एयमद्वं न जाणसि न पाससि ?, तए णं से मद्दए समणोवासए ते अन्नउत्थिए एवं वयासी-अस्थि णं आउसो ! वारयाए चाइ ? हंता मदुया! वाइ, तु(ज्झे)न्भे णं आउसो ! वाउयायस्स वायमाणस्स लवं पासह ? णो इणढे समढे, अत्थि णं आउसो ! घाणसहगया पोग्गला ? हंता अस्थि, तुब्भे णं आउसो! घाणसहगयाणं पोग्गलाणं रूवं पासह ? णो इणढे समठे, अस्थि णं आउसो ! अरणिसहगए अगणिकाए ? हंता अत्थि, तुम्भे णं आउसो ! अरणिसहगयस्स अगणिकायस्स रूवं पासह ?णो इणढे समढे, अत्थि णं आउसो ! समुदस्स पारगयाई रुवाइं? हंता अत्थि, तुन्भे णं आउसो ! समुहस्स पारगवाई रूवाइं पासह ? णो इणढे समढे, अत्थि णं आउसो! देवलोगगयाइं सवाई हंता अत्थि, तुब्भे णं आउसो ! देवलोगगयाई रूवाई पासह ? णो इणढे समढे, एवामेव आउसो ! अहं वा तुब्भे वा अन्नो वा छउमत्यो जइ जो जं न जाणइ न पासइ तं सव्वं न भवइ एवं मे सुवहुए लोए ण भविस्सतीतिकट्ट ते अन्नउत्थिए एवं पडिहणइ एवं पडिहणित्ता जेणेव गुणसिलए उजाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ-२ त्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभि० जाव पजुवासइ । मयादि ! समणे भगवं महावीरे मद्दुयं समणोवासयं एवं वयासी-सुणं मढुया ! तुमं ते अन्नउत्थिए एवं वयासी, साहु णं मया ! तुमं ते अन्नउत्थिए एवं वयासी, जे णं मदुया ! अह्र वा हेउं वा पसिणं वा वागरणं वा अन्नायं अदिहें अस्सुयं अमयं अविण्णायं बहुजणमज्झे आघवेइ पन्नवेइ जाव उवदंसेइ, से णं अरिहंताणं आसायणाए वट्टइ, अरिहंतपन्नत्तस्स धम्मस्स आसायणाए वट्टइ, केवलीणं आसायणाए वट्टइ, केवलिपन्नत्तस्स धम्मस्स आसायणाए वट्टइ, तं सुटुणं तुमं मढुया ! ते अन्नउत्थिए एवं क्यासी, साहु णं तुमं मया ! जाव एवं वयासी, तए णं मढुए समणोवासए समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हद्वतुढे समणं भगवं महावीरं वंदइ नमसइ वं० २ त्ता णचासन्ने जाव पज्जुवासइ, तए णं समणे भगवं महावीरे मढुयस्स समणोवासगस्स तीसे य जाव परिसा पडिगया, तए णं मदुए