________________
. वि० प० स० १८ उ० १] सुत्तागमे
७६३ . भविए इमीसे रयणप्पभाए पुढवीए घणवाए तणुवाए घणवायवलएसु तणुवायवलएसु
वाउकाइयत्ताए उववजित्तए से णं भंत ! ससं तं चैव एवं जहा सोहम्मकप्पवाउकाइओ संत्तसुवि पुढवीसु उववाइओ एवं जाव ईसिप्पभाराए वाउकाइओ अहे सत्तमाए जाव उववाएयव्वो, सेवं भंते ! २ त्ति (१७-११) ॥६०८ ॥ एगिदिया ण भंते ! सव्वे 'समाहारा सव्वे (समसरीरा) समुस्सासणीसासा एवं जहा पढमसए विइयउद्देसए पुढविकाइयाणं वत्तव्वया भणिया सा चेव एगिदियाणं इह भाणियव्वा जाव समाउया समोववन्नगा। एगिदियाणं भंते ! कइ लेस्लाओ प० ? गोयमा ! चत्तारि लेस्साओ प०, तं०-कण्हलेस्सा जाव तेउलेस्सा । एएसि णं भंते ! एगिदियाणं कण्हलेस्साणं जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा एगिदियाणं तेउलेस्सा, काउलेस्सा अणंतगुणा, णीललेस्सा विसेसाहिया, कण्हलेस्सा विसेसाहिया। एएसि णं भंते ! एगिदियाण कण्हलेस्सा इड्ढी जहेव दीवकुमाराणं, सेवं भंते! २ त्ति (१७-१२) ॥ ६०९ ॥ नागकुमाराणं मंत! सव्वे समाहारा जहा सोलसमसए दीवकुमारुदेसए तहेव निरवसेसं भाणियव्वं जाब इड्डीति, सेवं अंते ! २ त्ति जाव विहरइ (१७-१३) ॥ ६१० ॥ सुवन्नकुमारा णं भंत ! सव्वे समाहारा० एवं चेव, सेवं भंते । २ त्ति ( १७-१४ ) ॥ ६११॥ विज्जुकुमारा णं मंते ! सव्वे समाहारा० एवं चेव, सेवं भंते ! २ त्ति (१७-१५) ॥ ६१२ ॥ वाउकुमारा णं भंते ! सव्वे समाहारा० एवं चेव, सेवं भंते ! २ त्ति ( १७-१६) ॥ ६१३॥ अग्गिकुमारा णं भंते ! सव्वे समाहारा० एवं चेव, सेवं भंते ! २ त्ति ॥६१४॥ लत्तरसमसमा सयरल सत्तरसमो 'उदेसो समत्तो॥ सत्तरसम खयं ससत्तं ॥
पढमे १ विसाह २ मायंदिए य ३ पाणाइवाय ४ असुरे य५ । गुल ६ केवलि ७ अणगारे ८ भविए ९ तह सोमिलऽद्वारसे १० ॥१॥ तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वयासी-जीवे णं भंते ! जीवभावेणं किं पढमे अपढमे ? गोयमा! नो पढमे अपढमे, एवं नेरइए जाव वेमाणिए । सिद्धे णं भंते ! सिद्धभावेणं किं पढमे अपढमे ? गोयमा ! पढमे नो अपढमे, जीवा णं भंते ! जीवभावेणं किं पढमा अपढमा ? गोयमा। नो पढमा अपढमा, एवं जाव वेमाणियाणं १॥ सिद्धाणं पुच्छा, गोयमा ! पढमा नो अपढमा ॥ आहारए णं भंते ! जीवे आहारभावेणं किं पढमे अपढमे ? गोयमा! नो पढमे अपढमे, एवं जाव माणिए, पोहत्तिएवि एवं चेव । अणाहारए णं भंते ! जीवे अणाहारभावेणं पुच्छा, गोयमा ! सिय पढमे सिय अपढमे । नेरइए णं भंते ! एवं नेरइए जाव वेमाणिए नो पढमे अपढमे, सिद्धे पढमे नो अपढमे । अणाहारगाणं भंते ! जीवा अणाहारभावेणं