________________
वि०प० स० १७ उ०३] सुत्तागमे
७५७ वित्ताणं चिहित्तए ? णो इणटे समढे, से केणटेणं भंते ! एवं वुच्चइ देवे णं जाव नो पभू अलविं विउव्वित्ताणं चिहित्तए? गोयमा! अहमेयं जाणामि, अहमेयं पासामि. अहमेयं वुज्झामि, अंहमेयं अभिसमन्नांगच्छामि, मए एयं नायं, मए एयं दिद, मए एयं वुद्धं, मए एवं अभिसमन्नागयं-जण्णं तहागयस्स जीवस्स सरूविस्स सकम्सस्स सरागस्स सवेयस्स समोहस्स सलेसस्स ससरीरस्स ताओ सरीराओ अविप्पमुक्कस्स एवं पन्चायइ, तंजहा-कालत्ते वा जाव सुकिल्लत्ते वा, सुन्मिगंधत्ते वा दुन्भिगंधत्ते वा, तित्तत्ते वा जाव महुरत्ते वा, कक्खडत्ते वा जाव लुक्खत्ते वा, से तेणटेणं गोयमा ! जाव चिद्वित्तए ॥ सच्चव णं भंते ! से जीवे पुवामेव अरूवी भवित्ता पभू सविं विउन्विताणं चिद्वित्तए ? णो इणढे समढे, से केणढेणं जाव चिट्ठित्तए ? गोयमा! अहमेयं जाणामि जाव जन्नं तहागयरस जीवस्स अलविस्स अकम्मस्स अरागस्स अवेयस्स अमोहस्स अलेसस्स असरीरस्स ताओ सरीराओ विप्पमुकस्स णो एवं पन्नायइ, तं०-कालत्ते वा जाव लुक्खत्ते वा, से तेणढेणं जाव चिट्ठित्तए वा ॥ सेवं भंते ! २ त्ति ॥ ५९६ ॥ सत्तरसमस सयरल वीओ उद्देसो समन्तो॥ ___ सेलेसिं पडिवन्नए णं भंते ! अणगारे सया समियं एयइ वेयइ जाव तं तं भावं परिणसइ ? णो इगढे समढे, गण्णत्थेगेणं परप्पओगेणं ॥ कइविहा गं भंते !. एयणा प० ? गोयमा! पंचविहा एयणा प०, तंजहा-दव्वेयणा खेत्तयणा कालेयणा भवेयणा भावेयणा, व्वेयणा णं भंते ! कइविहा प० ? गोयमा ! चरब्बिहा प०, तंजहा-नेरझ्यदव्वेयणा,तिरिक्खदव्वेयणा,मणुस्सदव्वेयणा,देवव्वेयणा, से केणटेणं भंते! एवं वुच्चइ-नेरइयदव्वेयणा २ ? गोयमा ! जन्नं नेरइया नेरझ्यदव्वे वटिंसु वा वटुंति वा वहिस्संति वा ते णं तत्थ नेरड्या नेरइयव्वे वट्टमाणा नेरइयदव्वेयणं एइंसु वा एयंति वा एइस्संति वा, से तेणटेणं जाव दव्वेयणा, से केणद्वेणं भंते ! एवं वुच्चइ तिरिक्खजोणियदव्वेयणा २? एवं चेव, नवरं तिरिक्खजोणियदव्वे० भाणियव्वं, सेसं तं चेव, एवं जाव देवव्वेयणा । खेत्तेयणा णं भंते ! कइविहा प० ? गोयमा ! चउव्विहा प०, तं०-नेरझ्यखेत्तेयणा जाव देवखेत्तेयणा, से केणद्वेणं भंते ! एवं वुच्चइ नेरड्यखेत्तयणा २ ? एवं चेव, नवरं नेरइयखेत्तेयणा भाणियव्वा, एवं जाव देवखेत्तयणा, एवं कालेयणावि, एवं भवेयणावि, एवं जाव देवभावेयणावि ॥ ५९७ ॥ कइविहा णं भंते ! चलणा प० ? गोयमा ! तिविहा चलणा प०, तं०-सरीरचलणा इंदियचलणा जोगचलणा, सरीरचलणा णं भंते ! कइविहा प० ? गोयमा! पंचविहा प०, तं०-ओरालियसरीरचलणा जाव कम्मगसरीरचलणा, इंदियचलणा णं भंते ! कइविहा प० ? गोयमा ! पंचविहा प०, तंजहा