________________
७५६
सुत्तागमे
[ भगवई
-
गोमा | जीवा धम्मेवि ठिया अहम्मेवि ठिया धम्माधम्मेवि ठिया, नेरइयाणं भंते ! पुच्छा, गोयमा ! णेरइया णो धम्मे ठिया, अहम्मे ठिया, णो धम्माधम्मे ठिया, एवं जाव चउरिंदियाणं, पंचिंदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! पंचिदियतिरिक्खजोणिया नो धम्मे ठिया, अहम्मे ठिया, धम्माधम्मेवि ठिया, मणुस्सा जहा जीवा, वाणमंतरजोइसियवेमाणिया जहा नेरइया ॥ ५९३ ॥ अन्नउलिया णं भंते ! एवमाइक्खति जाव परूवेंति एवं खलु समणा पंडिया समणोवासगा बालपंडिया, जस्स णं एगपाणाएवि दंडे अणिक्खित्ते से णं एगंतवालेत्ति वृत्तव्वं तिया, से कहमेयं भंते ! एवं ? गोयमा ! जण्णं ते अन्नउत्थिया एवमाइक्सति जाव वतन्त्रं सिया, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि - एवं खलु समणा पंडिया, समणोवासगा वालपंडिया, जस्स णं एगपाणा एवि दंडे निक्खित्ते से णं नो एगंतवालेत्ति वत्तव्वं सिया ॥ जीवा णं भंते ! किं बाला पंडिया वालपंडिया ? गोयमा । जीवा वालावि पंडियावि वालपंडियावि, नेरइयाणं पुच्छा, गोयमा । नेरइया वाला नो पंडिया नो वालपंडिया, एवं जाव चउरिंदियाणं । पंचिंदियतिरिक्खजोणियाणं पुच्छा, गोयमा | पंचिदियतिरिक्खजोणिया बाला नो पंडिया बालपंडियावि, मणुस्सा जहा जीवा, वाणगीतरजोइतियवेमाणिया जहा नेरइया ॥ ५९४ ॥ अन्नउत्थिया णं भंते । एवम इक्लति जाव परूवेंति - एवं खलु पाणाइवाए मुसावाए जाब मिच्छादंसणस वराणस्त अने जीवे अन्ने जीवाया, पाणाइवायवैरमणे जाव परिग्गहवेरमणे को विवेगे जाव मिच्छादंसणसलविवेगे वट्टमाणस्स अन्ने जीचे अन्ने जीवाया, उप्पत्तियाए जाव धारिणामियाए वट्टमाणस्स अन्ने जीवे अन्ने जीवाया, उग्गहे ईहा अवाए धारणाए वट्टमाणस्स जाव जीवाया, उट्ठाणे जाव परक्कमे वट्टमाणस्स जाव जीवाया, नेरइयत्ते तिरिक्खमणुस्स देवत्ते वट्टमाणस्स जाव जीवाया, नाणावरणिजे जाव अंतराइए वमाणस्स जाव जीवाया, एवं कण्हलेस्साए जाव सुक्कलेस्साए, सम्मद्दिट्ठीए ३, एवं चक्खुदंसणे ४, आभिणिबोहियनाणे ५, मइअन्नाणे ३, आहारसन्नाए ४, एवं ओरालियसरीरे ५, एवं मणजोए ३, सागारोवओगे अणागारोवओगे वट्टमाणस्सअण्णे जीवे अन्ने जीवाया, से कहमेयं भंते ! एवं ? - गोयमा ! जण्णं ते अन्नउत्थिया एवमाइक्खति जाव मिच्छं ते एवमाहंस, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि-एवं खलु पाणाइवाए जाव मिच्छादंसण सल्ले वट्टमाणस्स सच्चेव जीवे सच्चेव जीवाया जाव अणागारोवओगे वट्टमाणस्स सच्चैव जीवे सच्चैव जीवाया ॥ ५९५ ॥ देवे णं भंते । महिड्डिए जाव महेसक्खे पुव्वामेव रूवी भवित्ता पभू अरुवि वि