________________
सुत्तागमे
[ भगवई
सोइंदियचलणा जाव फासिंदियचलणा, जोगचलणा णं भंते! कइविहा प० गोयमा । तिविहा प०, तं० मणजोगचलणा वइजोगचलणा कायजोगचलणा, सेकेणट्टे भंते! एवं चुच्चइ ओरालियसरीरचलणा २ ? गोयमा ! जं णं जीवा ओरालियासरीरे वट्टमाणा ओरालियसरीरप्पाओगाईं दव्वाईं ओरालियसरीरत्ताए परिणामेमाणा ओरालियसरीरचलणं चलिंसु वा चलंति वा चलिस्संति वा से तेणट्टेणं जाव ओरालि यसरीरचलणा २, से केणट्टेणं भंते । एवं वृचइ वेडव्वियसरीरचलणा २१ एवं चेव, नवरं वेडव्वियसरीरे वट्टमाणा एवं जाव कम्मगसरीरचलणा, से केणट्टेर्ण भंते! एवं वुच्चइ सोइंदियचलणा २ ? गोयमा ! जन्नं जीवा सोइंदिए वट्टमाणा सोइंदियप्पा ओगाईं दव्वाईं सोइंदियत्ताए परिणामेमाणा सोइंदियचलणं चलिंसु वा चलंति वा चलिस्संति वा से तेणट्टेणं जाव सोइंदियचलणा २, एवं जाव फासिंदियचलणा, से केणट्टेणं भंते । एवं वृच्चइ मणजोगचलणा २१ गोयमा ! जण्णं जीवा सणजोए वट्टमाणा मणजोगप्पा ओगाईं दव्वाईं मणजोगत्ताए परिणामेमाणा मणजोगचलणं चलिसु वा चलंति वा चलिस्संति वा से तेणट्टेणं जाव मणजोगचलणा २, एवं वइजोगचलणावि, एवं कायजोगचलणावि ॥ ५९८ ॥ अह भंते ! संवेगे निव्वे (गे)ए गुरुसाहम्मियसुस्सूसणया आलोयणया निदणया गरहणया खमावण्या सुयसहायया विउसमणया भावे अप्पडिबद्धया विणिवट्टणया विवित्तसयणासणसेवया सोइंदियसंवरे जाव फासिंदियसंवरे जोगपच्चक्खाणे सरीरपच्चक्खाणे कसाय - पच्चक्खाणे संभोगपच्चक्खाणे उवहिपचक्खाणे भत्तपच्चक्खाणे खमा विरागया भावसच्चे जोगसच्चे करणसच्चे मणसमण्णाहरणया वइसमन्नाहरणया कायसमन्नाहरणया कोहविवेगे जाव मिच्छादंसण सल्लविवेगे णाणसंपन्नया दंसणसंपन्नया चरित्तसंपन्नया वेयणअहियासणया मारणंतियअहियासणया एए णं भन्ते ! पया किंपजवसाणफला पण्णत्ता ? समणाउसो ! गोयमा । संवेगे निव्वेए जाव मारणंतियअहियासणचा एए णं सिद्धिपज्जवसाणफला प० समणाउसो ! ॥ सेवं भंते ! २त्ति जाव विहरइ ॥ ५९९ ॥ सन्तरसमस्स लयस्स तइओ उद्देस्रो समत्तो ॥
तेणं काळेणं तेणं समएणं रायगिहे नयरे जाव एवं वयासी - अत्थि णं भंते ! जीवाणं पाणाइवाएणं किरिया कज्जइ ? हंता अस्थि, सा भंते । किं पुट्ठा कजइ अपुट्ठा कज्जइ ? गोयमा ! पुट्ठा कज्जइ नो अपुट्ठा कज्जइ, एवं जहा पढमसए छद्देस जाव नो अणाणुपुव्विकडत्ति वत्तव्वं सिया, एवं जाव वेमाणियाणं, नवरं जीवाणं एगिदियाण य निव्वाघाएणं छद्दिसि वाघायं पहुन्च सिय तिदिसि सिय चउदिसिं सिय पंचदिसि सेसाणं नियमं छद्दिसिं । अत्थि णं भंते ! जीवाणं मुसा
७५८