________________
७४६ सुत्तागमे
[ भगवई नमंसइ वं० २ त्ता एवं वयासी-एवं खलु भंते ! महासुक्के कप्पे महासामाणे विमाणे एगे माइमिच्छादिट्ठिउववन्नए देवे ममं एवं वयासी-परिणममाणा पोग्गला नो परिणया अपरिणया, परिणमंतीति पोग्गला नो परिणया अपरिणया, तए णं अहं तं माइमिच्छद्दिट्ठिउववन्नगं देवं एवं वयासी-परिणममाणा पोग्गला परिणया नो अपरिणया, परिणमंतीति पोग्गला परिणया णो अपरिणया, से कहमेयं भंते । एवं ? गंगदत्तादि समणे भगवं महावीरे गंगदत्तं देवं एवं वयासी-अहंपि णं गंगदत्ता ! एवमाइक्खामि ४-परिणममाणा पोग्गला जाव नो अपरिणया सच्चमेसे अटे, तए णं से गंगदत्ते देवे समणस्स भगवओ महावीरस्स अंतियं एयमढे सोच्चा निसम्म हट्ठतुट्ठ० समणं भगवं महावीरं वंदइ नमसइ वं० २ त्ता नचासन्ने जाव पन्जुवासइ, तएणं समणे भगवं महावीरे गंगदत्तस्स देवस्स तीसे य जाव धम्म परिकहेइ जाव आराहए भवइ, तए णं से गंगदत्ते देवे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा 'निसम्म हद्वतुढे उठाए उठेइ उ० २ त्ता समणं भगवं महावीरं वंदइ नमंसइ वं० २ त्ता एवं वयासी-अहण्णं भंते ! गंगदत्ते देवे कि भवसिद्धिए अभवसिद्धिए ? एवं जहा सूरियाभो जाव बत्तीसइविहं नट्टविहं उवदंसेइ २ त्ता जाव तामेव दिसिं पडिगए ॥ ५७४ ॥ भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं जाव एवं वयासी-गंगदत्तस्स णं भंते! देवस्स सा दिव्वा देविड्डी दिव्वा देवजुई जाव अणुप्पविट्ठा ? गोयमा! सरीरं गया सरीरं अणुप्पविठ्ठा कूडागारसालादिटुंतो जाव सरीरं अणुप्पविठ्ठा । अहो णं भंते ! गंगदत्ते देवे महिड्डिए जाव महेसक्खे, गंगदत्तेणं भंते ! देवेणं सा दिव्वा देविड्डी दिव्वा देवजुई किण्णा लद्धा जाव जं णं गंगदत्तेणं देवेणं सा दिव्वा देविड्डी जाव अभिसमन्नागया ? गोयमादि समणे भगवं महावीरे भगवं गोयमं एवं वयासी-एवं खलु गोयमा । तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ भारहे वासे हत्थिणापुरे नामं नयरे होत्था वन्नओ, सहसंववणे उजाणे वन्नओ, तत्थ णं हत्थिणापुरे नयरे गंगदत्ते नामं गाहावई परिवसइ अड्डे जाव अपरिभूए, तेणं कालेणं तेणं समएणं मुणिसुव्वए अरहा आइगरे जाव सव्वन्नू सव्वदरिसी आगासगएणं चक्केणं जाव पकड्डिजमाणेणं २ सीसगणसंपरिखुडे पुव्वाणुपुव्वि चरमाणे गामाणुगामं जाव जेणेव सहसंववणे उजाणे जाव विहरइ, परिसा निग्गया जाव पजुवासइ, तए णं से गंगदत्ते गाहावई इमीसे कहाए लढे समाणे हद्वतु जाव सरीरे साओ गिहाओ पडिनिक्खमइ २ त्ता पायविहारचारेणं हत्थिणारं नयरं मज्झमज्झेणं निग्गच्छइ २त्ता जेणेव सहसंबवणे उज्जाणे जेणेव मुणिसुव्वए अरहा तेणेव उवागच्छइ २ त्तामुणिसुव्वयं अरहं तिक्खुत्तो