________________
वि०प० स० १५] सुत्तागमे
.७३३ . अस्थि, तं नो खलु एस अंबकूणएं अंवचोयए णं एसे, किंसंठिया हल्ला पन्ना वंसीमूलसंठिया हल्ला पण्णत्ता, वीणं वाएहि रे वीरगा वी० २, तए णं से अयंपुले आजीवियोवासए गोसालेणं मंखलिपुत्तेणं इमं एयारूवं वागरणं वागरिए समाणे हतुट्ठ जाव हियए गोसालं मंखलिपुत्तं वंदइ नमसइ वं०.२ त्ता पसिणाई पुच्छइ २ त्ता अट्ठाई परियादियइ अ० २ त्ता उठाए उठेइ उ० २ त्ता गोसालं मंखलिपुत्तं वंदइ नमंसइ वं० २ त्ता जाव पडिगए। तए णं से गोसाले मंखलिपुत्ते अप्पणो मरणं आभोएइ २ त्ता आजीविए थेरे सद्दावेइ आ० २ त्ता एवं वयासी-तुन्भे णं देवाणुप्पिया ! ममं कालगयं जाणित्ता सुरभिणा गंधोदएणं ण्हाणेह सु० २ त्ता पम्हलसुकुमालाए गंधकासाईए गायाइं लहेह गा० २ त्ता सरसेणं गोसीसचंदणेणं गायाइं अणुलिंपह स० २ त्ता महरिहं हंसलक्खणं पाडसाडगं नियंसेह मह० २ त्ता सव्वालंकारविभूसियं करेह स० २ ता पुरिससहस्सवाहिणिं सीयं दुरूहेह पुरि० २ त्ता सावत्थीए नयरीए सिंघाडग जाव पहेसु महया महया सद्देणं उग्घोसेमाणा २ एवं वदह-एवं खलु देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव जिणसई पगासेमाणे विहरित्ता इमीसे ओसप्पिणीए चउवीसाए तित्थयराणं चरिमे तित्थयरे सिद्धे जाव सव्वदुक्खप्पहीणे, इड्डीसकारसमुदएणं ममं सरीरगस्स णीहरणं करेह, तएणं,ते आजीविया थेरा गोसालस्स मंखलिपुत्तस्स एयमढे विणएणं पडिसुणेति ॥ ५५३ ॥ तए णं तस्स गोसालस्स मंखलिपुत्तस्स सत्तरत्तसि परिणममाणंसि पडिलद्धसम्मत्तस्स अयमेयारूवे अज्झथिए, जाव समुप्पजित्था-णो खलु अहं जिणे जिणप्पलावी, जाव जिणसई पगासेमाणे विहरइ, अहं णं गोसाले चेव मंखलिपुत्ते समणघायए समणमारए समणपडिणीए आयरियउवज्झायाणं अयसकारए अवन्नकारए अकित्तिकारए वहूहिं असम्भावुव्भावणाहिं - मिच्छत्ताभिनिवेसेहिय अप्पाणं वा परं वा तदुभयं वा बुग्गाहेमाणे वुप्पाएमाणे विहरित्ता सएणं तेएणं अन्नाइटे समाणे अंतो सत्तरत्तस्स पित्तज्जरपरिगयसरीरे दाहवनंतीए छउमत्थे चेव कालं करेस्सं, समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसई पगासेमाणे विहरइ, एवं संपेहेइ एवं संपेहित्ता आजीविए थेरे सद्दावेइ आ० २-त्ता उच्चावयसवहसाविए करेइ 'उच्चा० २ त्ता एवं वयासी-नो खलु- अहं जिणे जिणप्पलावी जाव पगासेमाणे विहरइ, अहन्नं गोसाले मंखलिपुत्ते समणघायए जाव छउमत्थे चेव कालं करेस्सं, समणे भगवं महावीरे जिणे जिण-पलावी जाव जिणसई पगासेमाणे विहरइ, तं तुब्भे णं देवाणुप्पिया! ममं कालगयं जाणित्ता वामे पाए सुंबेणं बंधह वा० २ त्ता तिक्खुत्तो मुहे उट्ठभह ति० २ त्ता सावत्थीए नयरीए सिंघाडग