________________
७२८
सुत्तागमे
[भगवई
अप्पमहग्याभरणालंकियसरीरे साओ गिहाओ पडिनिक्खमइ सा० २ ता पायविहारचारेणं सावत्थिं नयरिं मझमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ २ त्ता पासइ गोसालं मंखलिपुत्तं हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगयं जाव अंजलिकम्मं करेमाणं सीयलयाएणं मट्टिया जाव गायाई परिसिंचमाणं पासइ २ त्ता लज्जिए विलिए विड्डे सणियं २ पच्चोसकइ, तए णं ते आजीविया थेरा अयंपुलं आजीवियोवासगं लज्जियं जाव पच्चोसकमाणं पासेंति २ ता एवं वयासी-एहि ताव अंयंपुला! . एत्त(इ)ओ, तए णं से अयंपुले आजीवियोवासए आजीवियथेरेहिं एवं वुत्ते समाणे जेणेव आजीविया थेरा तेणेव उवागच्छइ उवागच्छित्ता आजीविए थेरे वंदइनमंसइ वं० २ त्ता नच्चासन्ने जाव पजुवासइ, अयंपुलाइ आजीविया थेरा अयंपुलं आजीवियोवासगं एवं वयासी-से नूणं ते(भे) अयंपुला ! पुव्वरत्तावरत्तकालसमयंसि जाव किंसंठिया हल्ला पण्णत्ता ?, तए णं तव अयंपुला! दोच्चपि अयमेया० तं चेव सव्वं भाणियव्वं जाव सावत्थि नयरिं मज्झमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव इहं तेणेव हव्वमागए, से नूणं ते अयंपुला ! अढे समढे ? हंता अत्थि, जंपि य अयंपुला ! तव धम्मायरिए धम्मोवएसए गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणंसि अंवकूणगहत्थगए जाव अंजलिं करेमाणे विहरइ, तत्यवि णं भगवं इमाइं अट्ठ चरिमाइं पन्नवेइ, तं०-चरिमे पाणे जाव अंतं करेस्सइ, जेवि य अयंपुला! तव धम्मायरिए धम्मोवएसए गोसाले मंखलिपुत्ते सीयलयाएणं मट्टिया जाव विहरइ, तत्थवि णं भगवं इमाइं चत्तारि पाणगाइं चत्तारि अपाणगाइं पन्नवेइ,से किं तं पाणए ? पाणए जाव तओ पच्छा सिज्झ(न्ति)इ जाव अंतं करे(न्ति)इ,तं गच्छह णं तुमं अयंपुला! एस चेव तव धम्मायरिए धम्मोवएसए गोसाले मंखलिपुत्ते इमं एयारूवं वागरणं वाग(रेही)रित्तएत्ति, तए णं से अयंपुले आजीवियोवासए आजीविएहिं थेरेहिं एवं वुत्ते समाणे हद्वतुट्ठ० उठाए उठूइ उ०.२ त्ता जेणेव गोसाले मंखलिपुत्ते तेणेव पहारेत्थ गमणाए, तए णं ते आजीविया थेरा गोसालस्स मंखलिपुत्तस्स. अंबकूणगप(ए)डावणट्टयाए एगंतमंते संगारं कुव्वंति, तए णं से गोसाले मंखलिपुत्ते आजीवियाणं थेराणं संगारं पडिच्छइ २ ता अंबकूणगं एगंतमंते एडेइ, तए णं से. अयंपुले आजीवियोवासए जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छइ उवागच्छित्ता गोसालं मंखलिपुत्तं तिक्खुत्तो जाव पज्जुवासइ, अयंपुलाइ गोसाले मंखलिपुत्ते अयंपुलं आजीवियोवासगं एवं वयासी-से नूणं अयंपुला ! पुव्वरत्तावरत्तकालसमयंसि, जाव जेणेव ममं अंतियं तेणेव हव्वमागए, से, नूणं अयंपुला ! अढे समढे?' हंता