SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ वि० प० स० १५] सुत्तागमे ७२७ गोसाले मंखलिपुत्ते सीयलएणं मट्टियापाणएणं आयंचणिउदएणं गायाइं परिसिंचमाणे विहरइ, तस्सवि य णं वजस्स पच्छादणट्टयाए इमाइं चत्तारि पाणगाई चत्तारि अपाणगाइं पनवेइ, से किं तं पाणए ? पाणए चउविहे पन्नत्ते, तंजहा-गोपुट्ठए, हत्थमद्दियए, आयवतत्तए, सिलापब्भट्टए, सेत्तं पाणए, से किं तं अपाणए ? अपाणए चउविहे पण्णत्ते, तंजहा-थालपाणए, तयापाणए, सिंबलिपाणए, सुद्धपाणए, से किं तं थालपाणए ? २ जण्णं (जेणं) दाथालगं वा दावारगं वा दाकुंभगं वा दाकलसं वा सीयलगं (वा) उल्लगे हत्थेहिं परामुसइ न य पाणियं पियइ, सेत्तं थालपाणए, से किं तं तयापाणए ? २ जणं अंबं वा अंबाडगं वा जहा पओगपए जाव बोरं वा तिंदुस्यं वा [तस्यं] वा तरुणगं वा आमगं वा आसगंसि आवीलेइ वा पवीलेइ वा न य पाणियं पियइ, सेत्तं तयापाणए, से किं तं सिंवलिपाणए ? २ जणं कलसंगलियं वा मुग्गसंगलियं वा माससंगलियं वा सिंवलिसंगलियं वा तरुणियं आमियं आसगंसि आवीलेइ वा पवीलेइ वा ण य पाणियं पिवइ, सेत्तं सिंबलिपाणए, से कि तं सुद्धपाणए ? सुद्धपाणए जण्णं छम्मासे सुद्धखाइमं खाइ दो मासे पुढविसंथारोवगए दो मासे कट्ठसंथारोवगए दो मासे- दन्भसंथारोवगए, तस्स णं बहुपडिपुन्नाणं छण्हं मासाणं • अंतिमराइए इमे दो देवा महिड्डिया जाव महेसक्खा अंतियं पाउब्भवंति, तं० पुन्नभद्दे य माणिभद्दे य, तए णं ते देवा सीयलएहिं उल्लएहिं हत्थेहिं गायाइं परामुसंति, जे णं ते देवे साइजइ से णं आसीविसत्ताए कम्म पकरेइ, जे णं ते देवे नो साइजइ तस्स णं संसि सरीरगंसि अगणिकाए संभवइ, से णं सएणं तेएणं सरीरगं झामेइ स० २ त्ता तओ पच्छा सिज्झइ जाव अंतं करेइ, सेत्तं सुद्धपाणए । तत्थ णं सावत्थीए नयरीए अयंपुले णामं आजीवियोवासए परिवसइ अड्ढे जावे अंपरिभूए जहा हालाहला जाव आजीवियसमएणं अप्पाणं भावेमाणे विहरइ, तए णं तस्स अयंपुलस्स आजीवियोवासगस्स अन्नया कयाइ पुन्वरत्तावरत्तकालसमयंसि कुडंवजागरियं जागरमाणस्स अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था-किंसठिया हल्ला ' पण्णत्ता ?, तए णं तस्स अयंपुलस्स आजी-- योवासंगस्स दोच्चपि अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था-एवं खलु मम धम्मायरिए धम्मोवएसए “गोसाले मंखलिपुत्ते उप्पन्ननाणदसणधरे जाव सव्वन्न सव्वदरिसी इहेव सावत्थीए नयरीए हालाहलाए कुंभकारीए कुंभकारावर्णसि आजीवियसंघसंपरिघुडे आजीवियसमएणं अप्पाणं भावेमाणे विहरइ, तं सेयं खलु मे कलं जाव जलंते गोसालं मंखलिपुत्तं वंदित्ता जाव पजुवासित्ता इमं एया(णु)रुवं वागरणं- वागरित्तएत्तिकट्ठ एवं संपेहेइ संपेहित्ता कल्लं जाव जलंते पहाए जाव
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy