________________
७२६
सुत्तागमे ___.. [भगवई मिसिमिसेमाणे नो संचाएइ समणाणं निग्गंथाणं सरीरगस्स किंचि आवाहं वा वाबाहं वा उप्पाएत्तए छविच्छेदं वा करेत्तए, तए णं ते आजीविया थेरा गोसालं मंखलिपुत्तं समणेहिं निग्गंथेहिं धम्मियाए पडिचोयणाए पडिचोएजमाणं धम्मियाए पडिसारणाए पडिसारिजमाणं धम्मिएणं, पडोयारेणं पडोयारिजमाणं अडेहिं य हेहि य जाव कीरमाणं आसुरुत्तं जाव मिसिमिसेमाणं समणागं निग्गंथाणं सरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेदं वा अकरेमाणं पासंति २ ता गोसा. लस्स मंखलिपुत्तस्स . अंतियाओ आयाए अवकमंति आयाए अवकमित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति ते० २ त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं० वंदति नमसंति वं० २ ता समणं भगवं महावीरं उवसंपज्जित्ताणं विहरते, अत्थेगइया आजीविया थेरा गोसालं चेव मंखलिपुत्तं उवसंपज्जित्ताणं विहरति । तए णं से गोसाले मंखलिपुत्ते जस्सट्टाए हव्वमागए तमझु असाहेमाणे रुंदाइं पलोएमाणे दीहुण्हाइं नी(स)सासमाणे दाढियाए लोमा(ई)ए लुंचमाणे अवडं कंड्यमाणे पुयलिं पप्फोडेमाणे हत्थे विणिद्भुणमाणे दोहिवि पाएहिं भूमि कोट्टेमाणे हाहा अहो! हओऽहमस्सीतिकट्ठ समणस्स भगवओ महावीरस्स अंतियाओ कोट्ठयाओ उजाणाओ पडिनिक्खमइ २ त्ता जेणेव सावत्थी नयरी जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ ते० २ त्ता हालाहलाए कुंभकारीए कुंभकारावणसि अंबकूणगहत्थगए मजपाणगं पियमाणे अभिक्खणं गायमाणे अभिक्खणं नच्चमाणे अभिक्खणं हालाहलाए कुंभकारीए अंजलिकम्मं करेमाणे सीयलएणं मट्टियापाणएणं आयंचणिउदएणं गायाइं परिसिंचमाणे विहरइ ॥ ५५२ ॥ अजोत्ति समणे भगवं महावीरे समणे निग्गंथे आमंतेत्ता एवं वयासी-जावइएणं अजो! गोसालेणं मंखलिपुत्तेणं ममं वहाए सरीरगंसि तेए-निसटे से णं अलाहि पजते सोलसण्हं जणवयाणं, तं०-अंगाणं वंगाणं मगहाणं मलयाणं मालवगाणं अ(च्छा)त्थाणं वत्थाणं कोत्थाणं पाढाणं लाढाणं वजीणं मोलीणं कासीण कोसलगाणं अवाहाणं सुभुत्तराणं घायाए वहाए उच्छादणठ्ठयाए भासीकरणयाए, जंपि य अज्जो ! गोसाले मंखलिपुत्तें हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए मजपाणं पियमाणे अभिक्खणं जाव अंजलिकम्मं करेमाणे विहरइ, तस्सवि य णं, वजस्स पच्छादणट्टयाए इमाइं अट्ठ' चरिमाइं पन्नवेइ, तंजहा-चरिमे पाणे, चरिमे गेए, चरिमे नहे, चरिमे अंजलिकम्मे, चरिमे पोक्खलसंवट्टए महामेहे, चरिमे सेयणए. गंधहत्थी, चरिमे महासिलाकंटए संगामे, अहं च णं इमीसे ओसप्पिणीए चउवीसाए तित्थंकराणं चरिमे तित्थंकरे सिज्झिस्सं जाव अंतं करेस्सं ति, जंपि य अजो! -