________________
वि०प० स० १५] सुत्तागमे
७२५ २ ता उर्ल्ड वेहासं उप्पइए, से णं तओ पडिहए पडिनियत्ते समाणे त(स्से)मेव गोसालस्स मंखलिपुत्तस्स सरीरगं अणुडहमाणे २ अंतो २ अणुप्पविटे, तए णं से गोसाले मंखलिपुत्ते सएणं तेएणं अन्नाइटे समाणे समणं भगवं महावीरं एवं वयासीतुमं णं आउसो! कासवा ! ममं तवेणं तेएणं अन्नाइटे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवनंतीए छउमत्थे चेव कालं करिस्सासि, तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी-नो खलु अहं गोसाला! तव तवेणं तेएणं अन्नाइटे समाणे अंतो छण्हं मासाणं जाव कालं करिस्सामि, अहन्नं अन्नाई सोल. सवासाइं जिणे सुहत्थी विहरिस्सामि, तुम णं गोसाला! अप्पणा चेव सएणं तवेणं तेएणं अन्नाइढे समाणे अंतो सत्तरत्तस्स पित्तज्जरपरिगयसरीरे जाव छउमत्थे चेव कालं करिस्ससि, तए णं सावत्थीए नयरीए सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव एवं परवेइ-एवं खलु देवाणुप्पिया! सावत्थीए नयरीए वहिया कोट्ठए उजाणे दुवे जिणा संलवंति, एगे एवं वदंति-तुमं पुब्बि कालं करिस्ससि एगे एवं वदति तुमं पुचि कालं करिस्ससि, तत्थ णं के पुण सम्मावाई के पुण मिच्छावाई ? तत्थ णं जे से अहप्पहाणे जणे से वदइ-समणे भगवं महावीरे सम्मावाई गोसाले मंखलिपुत्ते मिच्छावाई, अज्जोत्ति समणे भगवं महावीरे समणे निग्गंथे आमंतेत्ता एवं वयासी-अज्जो ! से जहानामए तणरासीइ वा कट्टरासीइ वा पत्तरासीइ वा तयारासीइ वा तुसरासीइ वा भुसरासीइ वा गोमयरासीइ वा अवकररासीइ वा अगणिज्झामिए अगणिज्यूसिए अगणिपरिणामिए हयतेए गयतेए नट्ठतेए भट्टतेए लुत्ततेए विणकृतेए जाव एवामेव गोसाले मंखलिपुत्ते ममं वहाए सरीरगंसि तेयं निसिरित्ता हयतेए गयतेए जाव विणट्ठतेए जाए, तं छदेणं अज्जो ! तुम्भे गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएह धम्मि० २ त्ता धम्मियाए पडिसारणाए पडिसारेह धम्मि० २ ता धम्मिए पडोयारेणं पडोयारेह धम्मि० २ त्ता अटेहि य हेऊहि य पसिणेहि य वागरणे हि य. कारणेहि य निप्पट्ठपसिणवागरणं करेह, तए णं ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वंदति नमसंति वंदित्ता नमंसित्ता जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छंति तेणेव उवागच्छित्ता गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएंति ध० २- त्ता धम्मियाए पडिसा(ह)रणाए पडिसारेंति ध० २ त्ता धम्मिएणं पडोयारेणं पडोयारेति ध० २ त्ता अढेहि य हेऊहि य कारणेहि य जाव वागरणं क(वाग)रेति । तए ण से गोसाले मंखलिपुत्ते समणेहिं निग्गंथेहिं धम्मियाए पडिचोयणाए पडिचोइज्जमाणे जाव निप्पट्टपसिणवागरणे कीरमाणे आसुरुत्ते जाव