________________
.२४ सुत्तागमे
[भगवई वंदइ नमसइ जाव कल्लाणं मंगलं देवयं चेइयं पञ्जुवासद, किमंग पुण तुमं गोसाला । भगवया चेव पव्वाविए, भगवया चेव मुंडाविए, भगवया चेव सेहाविए, भगवया चेव सिक्खाविए, भगवया चेव बहुस्सुईकए, भगवओ चेच मिच्छ विप्पडिवन्ने, तं मा एवं गोसाला ! नारिहसि गोसाला ! सन्येव ते सा छाया नो अन्ना, तए णं से गोसाले मंखलिपुत्ते सव्वाणुभूइणामेणं अणगारेणं एवं युक्तं समाणे आमुरुत्ते ५ सव्वाणुभूई अणगारं तवेणं तेएणं एगाहचं कूडाचं जाव भासरासिं करेड, तए णं से गोसाले मंखलिपुत्ते सव्वाणुभूई अणगारं तवेणं तेएणं एगाहा कृाहा जाव भासरासिं करेत्ता दोच्चपि समणं भगवं महावीरं उन्यावयाहिं आउराणाहिं आउसइ जाव सुहं नत्यि । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी कोसलजाणवए मुणक्खत्ते णामं अणगारे पगइभद्दए जाव विणीए धम्मायरियाणुरागेगं जहा सव्वाणुभूई तहेव जाव सच्चेव ते सा छाया नो अन्ना । तए णं से गोसाले मंखलिपुत्ते सुणक्खत्तेणं अणगारेणं एवं बुत्ते समाणे आसुरुत्ते ५ सुनक्वतं अणगारं तवेणं तेएणं परितावेइ, तए णं से सुनक्खत्ते अणगारे गोसालेणं मंखलि. पुत्तेणं तवेणं तेएणं परिताविए समाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छा २ ता समग भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ ता वंदइ नमसइ वं० २ त्ता सयमेव पंच महव्वयाइं आरुहेइ स० २ त्ता समणा य समणीओ य खामेइ सम० २ त्ता आलोइयपडिनंते समाहिपत्ते आणुपुव्वीए कालगए। तए णं से गोसाले मंखलिपुत्ते सुनक्खत्तं अणगारं तवेणं तेएणं परितावेत्ता तचंपि समणं भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसइ सव्वं तं चेव जाव सुहं नत्यि । तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी-जेवि ताव गोसाला। तहारुवस्स समणस्स वा माहणस्स वा तं चेव जाव पजवासइ, किमंग पुण गोसाला! तुमं मए चेव पव्वाविए जाव मए चेव वहस्सुईकए ममं चेव मिच्छ विप्पडिवन्ने, तं मा एवं गोसाला! जाव नो अन्ना, तए णं से गोसाले मंखलिपुत्त समणेणं भगवया महावीरेणं एवं वुत्ते समाणे आसुरुत्ते ५ तेयासमुग्धाएणं समोहणइ तेया० २ त्ता सत्तठ्ठपयाई पच्चोसक्कइ २ त्ता समणस्स भगवओ महावीरस्स वहाए सरीरगंसि तेयं निसिरइ, से जहानामए वाउकलियाइ वा वायमंडलियाइ वा सेलेसि वा कुटुंसि वा थंभंसि वा थूभंसि वा आवरिजमा(णा)णी वा निवारिजमाणी वा सा णं तत्थ णो कमइ नो पक्कमई, एवामेव गोसालस्सवि मंखलिपुत्तस्स तवे तेए समणस्स भगवओ महावीरस्स वहाए संरीरगसि निसिढे समाणे से णं तत्थ नो कमइ नो पक्कमई, अंचियंचिं करेइ अंचि० २ त्ता आयाहिगं पयाहिणं करेइ आ०