________________
सुत्तागमे
७२३
1
4
वासाईं पंचमं पउट्टपरिहारं परिहरामि, तत्थ णं जे से छट्ठे पउट्टपरिहारे से णं वेसालीए नयरीए बहिया कों (कं)डियायणंसि उज्जाणंसि भारद्दाइस्स सरीरगं विप्पज - हामि भा० २ ता अजुणगंस्स गोयमपुत्तस्स सरीरगं अणुप्पविसामि अ० २ ता सत्तरस वासाई छटुं पउट्टपरिहारं परिहरामि तत्थ णं जे से सत्तमे पउट्टपरिहारे से - इहेव सावत्थीए नयरीए हालाहलाए कुंभकारीए कुंभकारावणंसि अजुणगस्स गोयमपुत्तस्स सरीरंगं विप्पजहामि अज्जुणगस्स० २ त्ता गोसालस्स मंखलिपुत्तस्स सरीरगं अलं थिरं धुवं धारणिजं सीयसहं उण्हसहं खुहासहं विविहदसमसग - परीस होवसग्गसहं थिरसंघयणंतिकट्टु तं अणुप्पविसामि २ त्ता तं सोलस वासाई इमं सत्तमं पउट्टपरिहार परिहरामि एवामेव आउसो ! कासवा ! एगेण तेत्तीसेणं वाससएणं सत्त पउट्टपरिहारा परिहरिया भवतीति मक्खाया, तं आउसो ! कासवा ! ममं एवं वयासी साहु णं आउसो ! कासवा ! ममं एवं वयासी - गोसाले मंखलिपुत्ते ममं धम्मंतेवासित्ति गोसाले ० २ ॥ ५४९ ॥ तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी - गोसाला ! से जहानाम तेणए सिया गामेलएहि परब्भ (व) माणे २ कत्थ (वि)इ ग (त्तं) वा दरिं वा दुग्गं वा निन्नं वा पव्वयं वा विसमं वा अणस्सादेमाणे एगेण महं उन्नालोमेण वा सणलोमेण वा कप्पासपम्हेण वा तणसूएण वा अत्ताणं आवरेत्ताणं चिट्ठेजा, से णं अणावरिए आवरियमिति अप्पाणं मन्नइ, अपच्छण्णे य पच्छण्णमिति अप्पाणं मन्नइ, अ (ण) णिलुक्के णिलुक्कमिति अप्पाणं मन्नइ, अंपलायए पलायमिति अप्पाणं मन्नइ, एवामेव तुमंपि गोसाला' ! अणन्ने संते अन्नमिति अप्पाणं उपलभसि, तं मा एवं गोसाला ! नारिहसि 'गोसाला ! सच्चेव ते सा छाया नो अन्ना ॥ ५५० ॥ तए णं से गोसाले मंखलिपुत्ते समणेणं भंगवया · महावीरेणं एवं वृत्ते समाणे, आसुरुते ५ समणं भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसइ उच्चा० २ त्ता उच्चावयाहिं उद्धसणाहिं उद्धंसेइ उद्धंसेत्ता उच्चावयाहिं निव्भंछणाहिं निब्भंछेइ उ० २ ता उच्चावयाहिं निच्छोडणाहिं निच्छोडेर उ० २ त्ता एवं वयासी - नट्ठेसि कयाइ, विणट्ठेसि कयाइ, भट्ठेसि कयाइ, विभसिकाइ, अज न भवसि नाहि ते ममाहिंतो सहमत्थि ।। ५५१ ॥ ते काणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी पाईणजाणवए सव्वाणुभूई णामं अणगारे पगइभद्दए जाव विणीए धम्मायरियाणुरागेणं एयमट्ठ `असद्दहमाणे उट्ठाए उट्ठेइ उ० २ त्ता जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छइ २ त्ता गोसालं मंखलिपुत्तं एवं वयासी- जेवि ताव गोसाला ! तहारूवस्स समणस्स वा माहणस्स वा अंतियं एगमवि आ (य) रियं धम्मियं सुवयगं निसामेइ सेवि ताव लं
"वि०
० प० स०१५ ]