________________
सुत्तागमे
वि० ५० स० १५] मुणी मुणिए जाव' जयासेजायरए ?, तए णं से वेसियायणे बालतवस्सी तुम दोचंपि तपि एवं कुत्ते समाणे आसुरुत्ते जाव पच्चोसकइ २ त्ता तव वहाए सरीरगं(सि) तेयलेस्सं निस्सिरइ, तए णं अहं गोसाला! तव अणुकंपणठ्ठयाए वेसियायणस्स वालतवस्सिस्स सीयतेयलेस्सापडिसाहरणठ्याए एत्थ णं अंतरा सीयलियं तेयलेस्सं निसिरामि जाव पडिहयं जाणित्ता तव य सरीरगरस किचि आवाहं वा वावाहं वा छविच्छेदं वा अकीरमाणं पासित्ता सीओसिणं तेयलेस्सं पडिसाहरइ सी० २ त्ता ममं एवं क्यासी-से गयमेयं भगवं! गयगयमेयं भगवं!, तए णं से गोसाले मंखलिपुत्ते ममं अंतियाओ एयमढे सोचा निसम्म भीए जाव संजायभए ममं वंदइ नमसइ मनं वं० २ ता एवं वयासी-कहन्नं भंते ! संखित्तविउलतेयलेस्से भवइ ?, तए णं अहं गोयमा! गोसालं मंखलिपुत्तं एवं वयासी-जे णं गोसाला! एगाए सणहाए कुम्मासपिंडियाए एगेण य वियडासएणं छठंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं उड़े बाहाओ पगिज्झिय २ जाव विहरइ, से णं अंतो छण्हं मासाणं संखित्तविउलतेयलेस्से भवइ, तए णं से गोसाले मंखलिपुत्ते ममं एयमद्वं सम्मं विणएणं पडिसुणेइ ॥ ५४२ ॥ तए णं अहं गोयमा ! अन्नया कयाइ गोसालेग मंखलिपुत्तेणं सद्धिं कुम्मगामाओ नयराओ सिद्धत्थगाम नयरं संपढ़िए विहाराए, जाहे य मो तं देसं हव्वमागया जत्य णं से तिलथंभए, तए णं से गोसाले मंखलिपुत्ते ममं एवं वयासी-तु(ज्ञ)न्भे गं भंते ! तया ममं एवं आइक्खह जाव एवं परूवेह-गोसाला ! एस णं तिलथंभए निप्फज्जिस्सइ नो नो निप्पजिस्सइ तं चेव जाव पञ्चायाइस्संति तण्ण मिच्छा, इमं चणं पञ्चक्खमेव दीसइ एस णं से तिलथंभए णो निप्फन्ने अनिप्फनमेव ते य सत्त तिलपुप्फजीवा उद्दाइत्ता २ नो एयस्स चेव तिलथंभगस्स एगाए तिलसंगलियांए सत्त तिला पञ्चायाया, तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासीतुम णं गोसाला! तदा ममं एवं आइक्खमाणस्स जाव एवं परूवेमाणस्स एयमढे नो सद्दहसि नो पत्तियसि नो रोयसि, एयमढें असद्दहमाणे अपत्तियमाणे अरोएमाणे मम पणिहा(ए)य अयन्नं मिच्छावाई भवउत्तिकट्ठ ममं अतियाओ सणियं २ पच्चोसकसि २त्ता जेणेवे से तिलथंभए तेणेव उवागच्छसि २ त्ता जाव एगंतमंते एडेसि, तक्खणमेत्तं गोसाला ! 'दिव्वे अब्भवद्दलए पउिन्भूए, तए-णं से दिव्वे अब्भवद्दलए खिप्पामेव तं चेव जाव तस्स चेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला पञ्चायाया, तं एसणं गोसाला ! से तिलथंभए निप्फन्ने णो अनिप्फन्नमेव, ते य सत्त तिलपुप्फजीवा उद्दाइत्ता २ एयस्स चेव तिलथंभगस्स ऐगाए तिलसंगलियाए सत्त तिला पञ्चायाया, एवं खलु गोसाला! वणस्सइकाइया पउट्टपरिहारं परिहरंति,