________________
७५६
सुत्तागमे
[ भगवई
तए णं से गोसाले मंखलिपुत्ते ममं एवमाक्समाणस जान पारस एयमहं नो सह ३ एयम अमद्दहमाणे जाव अरोएमाणे जेणेव ने विलयंभए नेणेव उवागच्छइ २ ता ताओ तिलथंभयाओ तं तिलसंगलियं राइ सुरिता करत सत तिले पप्फोडेइ, तए णं तस्स गोमालस्य मंखलिपुत्तस ते सत्त तिले गणमाणस अयमेयारूवे अज्जत्थिए जाव समुग्पजित्था एवं स सव्वजीवादि परिहारं परिहरंति, एस णं गोयमा । गोसालस्य मंचलित पट्टे, एस णं गोयमा ! गोसालस्स मंखलिपुत्तस्स ममं अंतियाओ आया (ओ) ए अवक्रमणे प० ॥ ५४३ ॥ तए णं से गोसाले मंखलिपुत्ते एगाए सणहाए कुम्मासपिंडियाए एंग व निवडासएणं छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मे उ बाहाओ परिप्रिय २ जाव विहर, तए णं से गोसाले मंखलिपुत्ते अंतो छं मासाणं संवित्तविउलतेयले जाए ॥ ५४४ ॥ तए णं तस्स गोसालस्य मंखलिपुत्तस्य अन्नना क्या इसे छद्दिसाचरा अंतियं पाउ भवित्था तं०-साणे तं चैव सव्वं जात्र भजिणे जिणसद्दं पगातेमाणे विहरइ, तं नो खलु गोयमा ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव जिणन पगासेमाणे विहरइ, गोसाले णं मंखलिपुत्ते अजिणे जिगप्पलावी जाव पगासेमाणे विहरइ, तए णं सा महइमहालिया महचपरिसा जहा सिवे जाव पडिनयां । तए णं सावत्थीए नयरीए सिंघाडग जावं बहुजणो अन्नमन्नस्स जाव परुवे जन्नं देवाणुप्पिया | गोसाले मंखलिपुत्ते जिणे जिणप्पलाची जाव विहरड़ तं णं मिच्छा, समणे भगवं महावीरे एवं आइक्खइ जाव परवेइ एवं खलु तस्स गोसालस्स मंखलिपुत्तस्स मंखली मामं मंखे पिया होत्था, तए णं तस्स मंखलिस्म एवं तं चेत्र सव्वं भाणियव्वं जाव अजिणे जिणप्पलावी जिणसद्द पगासेमाणे विहरइ, तं नो खलु गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरह, गोसाले गं मंखलिपुत्ते अजिणे जिणप्पलावी जाव विहरइ, समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसद्दं पगासेमाणे विहरइ, तए णं से गोसाले मंखलिपुत्ते बहुजणस्स अंतियं एयमहं सोचा निसम्म आसुरुत्ते जाव मितिमिसेमाणे आयावणभूमीओ पचोस्ट आयावणभूमीओ पञ्च्चोरुहइत्ता सावत्थि नयरिं मज्झमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ उवागच्छित्ता हालाहलाए कुंभकारीए कुंभकारावर्णसि आजीविय संघसंपरिवुडे महया अमरिसं वहमाणे एवं वावि विहरइ ॥ ५४५ ॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी आणंदे नामं थेरे पगइभद्दए जाव विणीए छटुंछट्टेणं अणिक्खित्तेणं तवोक्म्मेणं संजमेणं तवसा अप्पाणं भावेमाणे बिहरइ, तणं से आणंदे धेरे छट्ठक्खमणपारणगंति पढमाए पोरिसीए एवं जहा
---