________________
सुत्तागमे
१४
[भगवई अहं गोयमा ! गोसालेणं मंखलिपुत्तेणं सद्धि जेणेव कुंडग्गामे नयरे तेणेव उवागच्छामि, तए णं तस्स कुंडग्गामस्स नयरस्स बहिया वेसियायणे नामं वालतवस्सी छटुंछटेणं अणिक्खित्तेणं तवोकम्मेणं उ वाहाओ पगिझिंय २ सूराभिमुहे आयावणभूमीए आयावेमाणे विहरइ, आइच्चतेयतवियाओ य से छप्पदीओ सव्वओ समंता अभिनिस्सवंति पाणभूयजीवसत्तदयट्ठयाए च णं पडियाओ २ तत्धेव २ भुजो २ पञ्चोरुहेइ, तए णं से गोसाले मंखलिपुत्ते वेसियायणं बालतवस्सि पासइ २ ता ममं अंतियांओ सणियं २ पच्चोसक्कइ ममं० २ त्ता जेणेव वेसियायणे वालतवस्सी तेणेव उवागच्छइ २ त्ता वेसियायणं चालतवस्सि एवं वयासी--किं भवं मुणी मुणिए उदाहु जूयासेजायरए ?, तए णं से वेसियायणे वालतवस्सी गोसालस्स मंखलिपुत्तस्स एयमढे णो आढाइ नो परिजाणाइ तुसिणीए संचिट्टइ, तए णं से गोसाले मंखलिपुत्ते वेसियायणं वालतवस्ति दोचंपि तचंपि एवं वयासी-कि भवं मुणी मुणिए जाव सेज्जायरए ?, तए णं से वेसियायणे चालतवस्सी गोसालेणं मखलि. पुत्तेणं दोच्चपि तचपि एवं वुत्ते समाणे आसुरुत्ते जाच मिसिमिसेमाणे आयावणभूमीओ 'पच्चोरुहइ आ० २ त्ता तेयासमुग्घाएणं समोहणइ तेयासमुग्घाएणं समोहणित्ता सत्तकृपयाई पच्चोसक्कइ स० २ त्ता गोसालस्स मंखलिपुत्तस्स वहाए सरीरगसि तेयं निसिरइ,तए णं अहं गोयमा ! गोसालस्स मंखलिपुत्तस्स अणुकंपणयाए वेसियायणस्स बालतवस्सिस्स सीओसिणतेयलेस्सा-(तेय)पडिसाहरणट्ठयाए एत्थ णं अंतरा अहं सीयलियं तेयलेस्सं निसिरामि, जाए सा ममं सीयलियाए तेयलेस्साए वेसियायणस्स बालतवस्सिस्स सीओ(सा-उ)सिणा तेयलेस्सा पडिहया, तए णं से वेसियायणे बालतवस्सी ममं सीयलियाए तेयलेस्साए सीओसिणं तेयलेस्सं पडिहयं जाणित्ता गोसालस्स य मंखलिपुत्तस्स सरीरगस्स किंचि आवाहं वा वावाहं वा छविच्छेदं वा अकीरमाणं 'पासित्ता सीओसिणं तेयलेस्सं पडिसाहरइ सीओ० २ त्ता ममं एवं वयासी-से
गयमेयं भगवं! गयगयमेयं भगवं!, तए णं से गोसाले मंखलिपुत्ते मम एवं वयासी'किण्णं भंते ! एस जूयासिजायरए तुन्भे एवं वयासी-से गयमेयं भगवं! गयगयमेयं भगवं!; तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासी-तुमं णं गोसाला! वेसियायणं बालतवस्सि पास(इ)सि पासित्ता ममं अंतियाओ सणियं २ पच्चोसकसि जेणेव वेसियायणे बालतवस्सी तेणेव उवागच्छसि ते०, २ ता वेसियायणं बालतवस्सि एवं वयासी-कि भवं मुणी मुणिए उदाहु जूयासेज्जायरए ?, तए णं से वेसियायणे वालतवस्सी तव एयम नो आढाइ नो परिजाणाइ तुसिणीए संचिठ्ठइ, तए णं तुमं गोसाला! वेसियायणं बालतवस्सि दोच्चंपि तच्चपि एवं वयासी-किं भवं