SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ वि०प० स० १४ उ० १] सुत्तागमे ६९५ गहाय गच्छेज्जा, एवं चेव, से जहानामए-केइ पुरिसे भिसं अवदालिय २ गच्छेजा, एवामेव अणगारेवि - भिसकिच्चगएणं अप्पाणेणं तं चेव, से जहानामए-मुणालिया सिया उदगंसि कायं उम्मजिय २ चिट्ठिजा, एवामेव सेसं जहा वग्गुलीए, से जहानामए-वण(ख)संडे सिया किण्हे किण्होभासे जाव निकुरुंवभूए पासादीए ४, एवामेव अणगारेवि भावियप्पा वगसंडकिच्चगएणं अप्पाणेणं उर्दू वेहासं उप्पएज्जा, सेसं तं चेव,से जहानामए-पुक्खरिणी सिया चउकोणा समतीरा अणुपुव्वसुजाय जावसहनइयमहुरसरणाझ्या पासाईया ४, एवामेव अणगारेवि भावियप्पा पोक्खरिणीकिच्चगएणं अप्पाणेणं उर्दू वेहासं उप्पएजा? हंतां उप्पएज्जा, अणगारे णं भंते ! भावियप्पा केवइयाइं पभू पोक्खरिणीकिञ्चगयाइं रूवाइं विउव्वित्तए, सेसं तं चेव जाव विउव्विस्संति वा । से भंते ! किं माई विउव्वइ अमाई विउव्वइ ? गोयमा ! माई विउव्वइ नो अमाई विउव्वई, माई णं तस्स ठाणस्स अणालोइय० एवं जहा तइयसए चउत्थुद्देसए जावं अत्थि तस्स आराहणा । सेवं भंते ! सेवं भंते ! त्तिजाव विहरइ ॥ ४९७ ॥ तेरहमे सए नवमो उद्देसो समत्तो ॥ . .. कइ णं भंते-! छाउमत्थियसमुग्धाया पन्नत्ता ? गोयमा ! छ छाउमस्थिया समु. ग्घाया पन्नत्ता, तंजहा-वेयणासमुग्धाए एवं छाउमत्थियसमुग्धापा नेयव्वा जहा पन्नवणाए जाव आहारगसमुग्घाएत्ति । सेवं भंते ! सेवं भंते ! ति जाव विहरइ ॥ ४९८ ॥ तेरहमे सए दसमो उद्देसो समत्तो, तेरसमं सयं समत्तं ।। चर १ उम्माय' २ सरीरे ३ पोग्गल ४ अगणी ५ तहा किमाहारे ६ । संसिट्ठ ७ मंतरे खलु ८ अणगारे ९ केवली चेव १०॥१॥ रायगिहे जाव एवं वयासीअणगारे णे भंते ! भावियप्पा चरमं देवावासं वीइक्ते परमं देवावासमसंपत्ते एत्थ णं अंतरा कालं करेजा, तस्स गं भंते ! कहिं गई कहि उववाए पन्नत्ते ? गोयमा ! जे से तत्थ परि(योस्सओ तल्लेसा देवावासा तहिं तस्स गई तहिं तस्स उववाए पन्नत्ते, से य तत्थंगए विराहेजा कम्मलेस्सामेव पडि(म)वडइ, से य तत्थ गए नो विराहेज्जा तामेव लेस्सं उवसंपज्जित्ताणं विहरइ ॥ अणगारे णं भंते ! भावियप्पा चरमं असुरकुमारावासं वीइक्कते परमं असुरकुमारा० एवं चेव, एवं जाव थणियकुमारावासं जोइसियावासं, एवं वेमाणियावासं जाव विहरइ ॥ ४९९ ॥ नेरइयाणं भंते ! कहं सीहा गई कहं सीहे. गइविसए पण्णत्ते? गोयमा ! से जहानामए-केई पुरिसे तरुणे वलवं जुगवं जाव निउणसिप्पोवगए आउंटिय वाहं पसारेजा पसारियं वा वाहं आउंटेजा, विक्खिण्णं वा मुढिं साहरेजा साहरियं वा मुर्हि विक्खिरेजा, उम्मिसियं वा अच्छि निम्मिसेज्जा-निम्मिसियं वा अच्छि उम्मिसेज्जा; भवे एयारूवे ? णो इणहे
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy