________________
सुत्तागमे
. .' [ भगवई प०, तं०-णीहारिमे य अनीहारिमे य जाव नियमं अपडि(कमे)कम्मे । भत्तपञ्चक्खाणे णं भंते ! कइविहे प० ? एवं तं चेव नवरं नियमं सपडिकम्मे । सेवं भंते ! २ त्ति ॥ ४९५ ॥ तेरहमे सए सत्तमो उद्देसो समत्तो॥ __ कइ णं भंते! कम्मपगडीओ पण्णत्ताओ? गोयमा ! अट्ठ कम्मपगडीओ पण्णत्ताओ, एवं वंधट्ठिइउद्देसो भाणियव्वो निरवसेसो जहा पन्नवणाए । सेवं भंते ! सेवं भंते ! त्ति ॥ ४९६ ॥ तेरहमे सए अटमो उद्देसो समत्तो ।
रायगिहे जाव एवं वयासी-से जहानामए-केइ पुरिसे केयाघडियं गहाय गच्छेज्जा, एवामेव अणगारेवि भावियप्पा केयाघडियाकिच्चहत्थगएणं अप्पाणेणं उर्दु वेहासं उप्पएजा ? हंता गोयमा ! जाव समुप्पएजा, अणगारे णं भंते ! भावियप्पा केवइयाइं पभू केयाघडियाकिचहत्थगयाइं रूवाइं विउवित्तए ? गोयमा । से जहानामएजुवई जुवाणे हत्थेणं हत्थे एवं जहा तइयसए पंचमुद्देसए जाव नो चेव णं संपत्तीए विउव्विसु वा विउव्विति वा विउविस्संति वा, से जहानामए-केइ पुरिसे हिरन्नपे(डि)लं गहाय गच्छेजा, एवामेव अणगारेवि भावियप्पा हिरण्णपेलहत्थकिच्चगएणं अप्पाणेणं सेसं तं चेव, एवं सुवन्नपेलं, एवं रयणपेलं वइ(योरपेलं वत्थपेलं आभरणपेलं, एवं वियलकि(ड)सुवकिट्टे चम्मकिडं कंबलकिडं, एवं अयभारं तंबभारं तउयभारं सीसंगभारं हिरन्नभारं सुवन्नभारं वईरभारं, से जहानामए-वग्गुली सिया दोवि पाए उल्लंबिय २ उट्ठेपाया अहोसिरा चिट्ठेजा, एवामेव अणगारेवि ,भावियप्पा वग्गुलीकिचगएणं अप्पाणेणं उद्धं वेहासं एवं जन्नोवइयवत्तव्वया भाणियन्वा जाव विउव्विस्संति वा, से जहानामए-जलोया सिया उदगंसि कायं उव्विहिय २ गच्छेजा, एवामेव सेसं जहा वग्गुलीए, से जंहाणामए-बीयंबीयगसउणे सिया दोवि पाए समतुरंगेमाणे २. गच्छेजा, एवामेव अणगारे सेस तं चेव, से जहाणामए-पक्खिविरालए सिया रुक्खाओ रुक्खं डेवेमाणे गच्छेजा, एवामेव अणगारे सेसं तं चेव, से जहानामएजीवंजीवगसउणे सिया दोवि पाए समतुरंगेमाणे २ गच्छेजा, एवामेव अणगारे सेसं तं चेव, से जहाणामए-हंसे सिया तीराओ तीरं अभिरममाणे २ गच्छेजा, एवामेव अणगारे हंसकिञ्चगएणं अप्पाणेणं सेसं तं चेव; से जहानामए-समुद्दवायसए सिया वीईओ वीइं- डेवेमाणे गच्छेज्जा, एवामेव तहेव, से जहानामए-केइ पुरिसे चनं गहाय गच्छेज्जा, एवामेव अणगारेवि भावियप्पा चक्ककिच्चहत्थगएणं अप्पाणेणं सेसं जहा केयाघडियाँए, एवं छत्तं, एवं चामरं, से जहानामए-केइँ पुरिसे रयणं गहाय गच्छेजा, एवं चेव, एवं वरिं" वेरुलियं जाव रिटुं, एवं उप्पलहत्थगं पउमहत्थगं कुमुदहत्थगं, “एवं जाव से जहानामए-केइ पुरिसे -सहस्सपत्तगं