________________
६९०
सुत्तागमे
[ भगवई
भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वयासी - एवमेयं भंते । तहमेयं भंते ! जाव से जहेयं तुब्भे वदहत्तिकल जं नवरं देवाणुप्पिया ! अभीइकुमारं रजे ठावेमि, तए णं अहं देवाणुप्पियाणं अंतिए मुंडे भवित्ता जाव पव्वयामि, अहामुहं देवाणपिया ! मा पडिवं । तए णं से उदायणे राया समणेणं भगवया महावीरेणं एवं वृत्ते समाणे तुट्ठे समणं भगवं महावीरं बंदइ नमसइ वं० २ त्ता तमेव आभिसेकं हथि दुरूह २त्ता समणस्स भगवओ महावीरस्स अंतियाओ मियवणाओ उज्जाणांओ पडिनिक्खमइ २ त्ता जेणेव वीइभए नयरे तेणेव पहारेत्थ गमणाए । तए णं तस्स उदायणस्स रन्नो अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - एवं खलु अभीकुमारे ममं एगे पुत्ते इट्ठे कंते जाव किमंग पुण पासणयाए, तं जड़ णं अहं अभीइकुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता जाव पव्वयामि तो णं अभीइकुमारे रज्जे य रट्टे य जाव जणवए य माणुस्सएसु य कामभोगेसु मुच्छिए गिद्धे गढिए अज्झोववन्ने अणाइयं अणवद्ग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियहिस्सइ, तं नो खलु मे सेयं अभीइकुमारं रज्जे ठावेत्ता समणस्स भगचओ महावीरस्स जाव पव्वइत्तए, सेयं खलु मे णियगं भाइणेज्जं केसिकुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स जाव पव्वइत्तए, एवं संपेहेइ २ त्ता जेणेव वीइभए नयरे तेणेव उवागच्छइ २ त्ता वीरभयं नयरं मज्झमज्झेणं जेणेव सए गेहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छन् २ त्ता अभिसेक्कं हल्थि ठवे आभि० ० २ त्ता अभिसेक्काओ हत्थीओ पचोरुहइ २ त्ता जेणेव सीहासणे तेणेव उवागच्छइ २ त्ता सीहासणवरंसि पुरत्या भिमुहे निसीयइ २ त्ता कोडुंवियपुरिसे सहावेइ २त्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! वीड्भयं नयरं सभितरवा हिरियं जाव पचप्पिति, तए णं से उदायणे राया दोचंपि कोडुवियपुरिसे सहावेइ २ ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया । केसिस्स कुमारस्त महत्यं ३ एवं रायाभिसेओ जहा सिवभद्दस्स कुमारस्स तहेव भाणियव्वो जाव परमाउं पालयाहि इट्ठजणसंपरिवुडे सिधुसोवीरपामोक्खाणं सोलसण्हं जणवयाणं, वीरभयपामोक्खाणं तिण्णि तेसट्टीणं नगरागरसयाणं, महसेणपामोक्खाणं दसहं राईणं अन्नेसि च वहूणं राईसर जाव कारेमाणे पालेमाणे विहराहित्तिकटु जयजयसद्दं परंजंति । तए णं से केसीकुमारे राया जाए महया जाव विहरइ । तए णं से उदायणे राया केसिं रायाणं आपुच्छइ, तए णं से केसीराया कोटुंबियपुरिसे सहावेइ एवं जहा जमालिस्स तहेव सब्भितरबाहिरियं तहेव जाव निक्खमणाभिसेयं उबडवे, तए णं से केसीराया अणेगगणणायग जाव संपरिवुडे उदायण रायं सीहासणवरंसि पुरत्थाभिमुहे निसी -
े.