________________
वि० प० स० १३ उ० ६] सुत्तागमे
६९१ यावेइ २ त्ता अट्ठसएणं सोवन्नियाणं एवं जहा जमालिस्स जाव एवं वयासी-भण सामी ! कि देमो कि पयच्छामो किणा वा ते अट्ठो? तए णं से उदायणे राया केसि राय एवं वयासी-इच्छामि णं देवाणुप्पिया! कुत्तियावणाओ एवं जहा जमालिस्स णवरं घउमावई अग्गकेसे पडिच्छइ पियविप्पओगदूस (णा)हा, तए णं से केसी राया ढोचपि उत्तरावकमणं सीहासणं रयावेइ दो० २ त्ता उदायण रायं सेयापीयएहिं कलसेहि सेसं जहा जमालिस्स जाव सन्निसन्ने, तहेव अम्मधाई नवरं पउमावई हंसलक्खणं पडसाडगं गहाय सेसं तं चेव जाव सीयाओ पच्चोरुहइ २ ना जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २त्ता समणं भगवं महावीरं तिक्खुत्तो जाव वंदइ नमसइ वंदित्ता नमंसित्ता उत्तरपुरच्छिमं दिसीभागं अवकमइ २ त्ता सयमेव आभरणमल्लालंकारं तं चेव जाव पउमावई पडिच्छइ जाव घडियव्वं सामी ! जाव नो पमाएयव्वंतिकट्ठ केसी राया पउमावई य समणं भगवं महावीरं वंदति नमसंति वं० २ त्ता जाव पडिगया । तए णं से उदायणे राया सयमेव पंचमुट्ठियं लोयं सेसं जहा उसभदत्तस्स जाव सव्वदुक्खप्पहीणे ॥ ४९० ॥ तए णं तस्स अभीइकुमारस्स अन्नया कयाइ पुन्वरत्तावरत्तकालसमयंसि कुर्वावजागरियं जागरमाणस्स अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था-एवं खलु अहं उदायणस्स पुत्ते पभावईए देवीए अत्तए, तए णं से उदायणे राया ममं अवहाय नियगं भायणिज्ज केसिकुमारं रजे ठावेत्ता समणस्स भगवओ महावीरस्स जाव पन्वइए, इमेणं एयारवेणं महया अप्पत्तिएणं मणोमाणसिएणं दुक्खेणं अभिभूए समाणे अंतेउरपरियालसंपरिवुडे सभंडमत्तोवगरणमायाए बीइभयाओ नयराओ निग्गच्छइ २ त्ता पुव्वाणुपुचि चरमाणे गामाणुगामं दूइज्जमाणे जेणेव चंपा नयरी जेणेव कूणिए राया तेणेव उवागच्छइ २ त्ता कूणियं रायं उवसंपजित्ताणं. विहरइ, तत्यवि णं से विउलभोगसमिइसमन्नागए यावि होत्था, तए णं से अभीइकुमारे समणोवासए यावि होत्या, अभिगय जाव विहरइ, उदायणमि रायरिसिमि समणुवद्धवेरे यावि होत्था, तेणं कालेणं तेणं समएणं इमीसे रयणप्पभाए पुढवीए निरंयपरिसामंतेसु चो(योसद्धिं असुरकुमारावाससयसहस्सा पन्नत्ता, तए णं से अभीइकुमारे वहई वासाइंसमणोवासगपरियागं पाउणइ २ त्ता अद्धमासियाए संलेहणाए तीसं भत्ताई अणसणाए छेदेइ २ त्ता तस्स ठाणस्स अणालोइयपडिक्तते कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए तीसाए निरयपरिसामंतेसु चोयट्ठीए आयावा जाव सहस्सेसु अन्नयरंसि आयावा असुरकुमारा(आया)वाससि असुरकुमारदेवत्ताए उववण्णे, तत्थ णं अत्थेगइयाणं आयावगाणं असुरकुमाराणं देवाणं एग पलिओवमं ठिई प०, तस्स णं अभीइस्सवि देवस्स एग पलिओवमं ठिई पण्णत्ता । से णं भंते ! अभीइदेवे