________________
वि०प० स० १२ उ० १०
सुत्तागमे
६७१
एमु उववनंति नो तिरि० नो मणु० णो देवेसु उववज्जति, जइ नेरइएसु उववज्जति० सत्तसुवि पुढवीतु उववज्जति। धम्मदेवा गं भंते ! अणंतरं उव्वत्तिा पुच्छा, गोयमा ! नो नेरइएतु उववनंति नो तिरि० नो मणु० देवेसु उववनंति, जइ देवेसु उववज्जति कि भवगवाति० पुच्छा, गोयमा ! नो भवणवासिदेवेसु उववज्जति नो वाणमंतर० नो जोइतिय० वेमाणियदेवेनु उववनंति, सव्वेसु वेमाणिएसु उववज्जति जाव सचह्रसिद्धअणुनरोक्वाइएतु उववजंति, अत्थेगइया सिझंति जाव अंतं करेंति । देवाहिदेवा गंभंते ! अणंतरं उव्वट्टित्ता कहिं गच्छंति कहिं उववज्जति ? गोयमा ! सिझंति जाव अंतं करेंति । भावदेवा णं भंते ! अणंतरं उव्वट्टित्ता पुच्छा, जहा वनंतीए असुरकुमारागं उव्वट्टणा तहा भाणियव्वा ॥ भवियदव्वदेवे णं भंते ! भवियदव्वदेवेत्ति कालओ केवच्चिरं होइ ? गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाइं, एवं जहेव ठिई सच्चेव संचिट्ठणावि जाव भावदेवस्स, नवरं धम्मदेवस्स जहण्णेणं एवं समयं उक्कोसेणं देसूणा पुव्वकोडी ॥ भवियदव्वदेवस्स णं भंते ! केवइयं कालं अंतर होइ ? गोयमा ! जहण्णेणं दसवाससहस्साई अतोमुहुत्तमभहियाई उकोसेणं अणंतं कालं वगस्सइकालो। नरदेवाणं पुच्छा, गोयमा ! जहन्नेणं साइरेगं सागरोवमं उनोसेणं अणतं कालं अव पोग्गलपरियह देसूर्ण । धम्मदेवस्स णं पुच्छा, गोयमा । जहन्नेणं पलिओवमपुहुत्तं उक्कोसेणं अणंतं कालं जाव अवर्ल्ड पोग्गलपरियट देसूणं । देवाहिदेवाणं पुच्छा, गोयमा ! नत्यि अंतरं । भावदेवस्स णं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्नोसेणं अणंतं कालं वणस्सइकालो ॥ एएसि णं भंते ! भवियव्वदेवाणं नरदेवाणं जाव भावदेवाण य कयरे २ जाव विसेसाहिया वा? गोयमा । सव्वत्योवा नरदेवा, देवाहिदेवा संखेजगुणा, धम्मदेवा संखेज्जगुणा, भवियदव्वदेवा असंखेजगुणा, भावदेवा असंखेजगुणा ॥ ४६४ ॥ एएसि णं भते ! भावदेवागं भवणवासीणं वाणमंतराणं जोइसियाणं वेमाणियाणं सोहम्मगाणं जाव अच्चुयगाणं गेवेजगाणं अणुत्तरोववाइयाण य कयरे २ जाव विसेसाहिया वा ? गोयमा । सव्वत्थोवा अणुत्तरोववाइया भावदेवा, उवरिमगेवेज्जा भावदेवा संखेनगुणा, मज्झिमगेवेज्जा संखेजगुणा, हेट्ठिमगेवेज्जा संखेजगुणा, अच्चुए कप्पे देवा संखेनगुणा जाव आणयकप्पे भावदेवा संखेजगुणा एवं जहा जीवाभिगमे तिविहे देवपुरिसे अप्पावहुयं जाव जोइसिया भावदेवा असंखेनगुणा । सेवं भंते ! २ त्ति ॥ ४६५ ॥ बारहमस्स सयरस नवमो उद्देसो समत्तो॥
कइविहा णं भंते । आया पण्णत्ता ? गोयमा ! अट्ठविहा आया पण्णत्ता, तंजहादवियाया कसायाया जोगाया उवओगाया णाणाया दंसणाया चरित्ताया वीरियाया ॥