________________
६७०
सुत्तागमे । [भगवई गोयमा! रयणप्पभापुढविनेरइएहिंतो उववजति नो सक्कर जाव नो अहेसत्तमा. पुढविनेरइएहितो उववजंति, जइ देवेहिंतो उववनंति किं भवणवासिदेवहितो उवचजति वाणमंतर० जोइसिय० वेमाणियदेवेहिंतो उववजति ? गोयमा ! भवणवासिदेवेहिंतोवि उववजति वाणमंतर एवं सव्वदेवेसु उववाएयव्वा वनंतीभेएणं जाव सव्वदसिद्धत्ति, धम्मदेवा णं भंते ! कओहिंतो उववज्जति किं नेरइएहिंतो०? एवं वनंतीभेएणं सव्वेसु उववाएयव्वा जाव सव्वट्ठसिद्धत्ति, नवरं तमा अहेसत्तमाए तेउवाउअसंखेजवासाउयअकम्मभूमियअंतरदीवगवजेसु, देवाहिदेवा णं भंते ! कओहिंतो उववजति किं नेरइएहिंतो उववजति पुच्छा, गोयमा! नेरइएहितो उववजति नो तिरि० नो मणु० देवेहिंतोवि उववजंति, जइ नेरइएहितो एवं तिसु पुढवीसु उववजति सेसाओ खोडेयव्वाओ, जइ देवेहिंतो० वेमाणिएसु सम्वेसु उववजति जाव सव्वट्ठसिद्धत्ति, सेसा खोडेयव्वा, भावदेवा णं भंते ! कओहितो उववजंति ? एवं जहा वनंतीए भवणवासीणं उववाओ तहा भाणियव्वं ॥ ४६१ ॥ भवियदव्वदेवाणं भंते ! केवइये कालं ठिई प० ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उकोसेणं तिन्नि पलिओवमाई, नरदेवाणं पुच्छा, गोयमा ! जहन्नेणं सत्त वाससयाई उक्लोसेणं चउरासीइ पुव्वसयसहस्साइं, धम्मदेवाणं भंते ! पुच्छा, गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुत्वकोडी, देवाहिदेवाणं पुच्छा, गोयमा ! जहन्नेणं वावत्तरिं वासाडं उक्नोसेणं चउरासीइं पुव्वसयसहस्साई,भावदेवाणं पुच्छा, गोयमा! जहन्नेणं दस वाससहस्साइं उक्नोसेणं तेत्तीसं सागरोवमाइं ॥ ४६२ ॥ भवियदव्वदेवा णं भंते ! किं एगत्तं पभू विउव्वित्तए पुहुत्तं पभू विउवित्तए ? गोयमा ! एगतंपि पभू विउवित्तए पुहुत्तपि पभू विउवित्तए, एगत्तं विउव्वमाणे एगिदियरूवं वा जाव पंचिंदियरूवं वा पुहुत्तं विउव्वमाणे एगिं दियख्वाणि वा जाव पंचिंदियरूवाणि वा ताइं सखेजाणि वा असंखेजाणि वा संवद्धाणि वा असंवद्धाणि वा सरिसाणि वा असरिसाणि वा विउव्वंति विउव्वित्ता तओ पच्छा अप्पणो जहिच्छियाई कजाई करेति, एवं नरदेवावि, एवं धम्मदेवावि, देवाहिदेवाणं पुच्छा, गोयमा! एगत्तंपि 'पभू विउल्चित्तए पुहुत्तपि पभू विउवित्तए, नो चेव णं संपत्तीए विउव्विसु वा विउट्विति वा विउव्विस्संति वा । भावदेवाणं पुच्छा, जहा भवियदव्वदेवा ॥ ४६३ ॥ भवियदव्वदेवाणं भंते ! अणंतरं उव्वट्टित्ता कहिं गच्छंति कहिं उववज्जति -किं नेरइएसु उववजति जाव देवेसु उववजति ? गोयमा ! नो नेरइएसु उववजंति नो तिरि० नो मणु० देवेसु उववजंति, जइ देवेसु उववजति सव्वदेवेसु उववज्जति जाव सव्वसिद्धत्ति । नरदेवा णं भंते ! अणंतरं उव्वट्टित्ता पुच्छा, गोयमा ! नेरइ.