________________
वि० प० स० १२ उ० ७ ]
सुत्तागर्म
६६७
"
अयावयं करेजा, से णं तत्थ जहन्नेणं एगं वा दो वा तिन्नि वा उक्लोसेणं अयासहस्सं पक्खिवेजा, ताओ णं तत्थ पउरगोयराओ पउरपाणियाओ जहनेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेगं छम्मासे परिवसेज्जा, अत्थि णं गोयमा ! तस्स अयावयस्स केइ परमाणुपोग्गलमेत्तेवि पएसे जे णं तासिं अयागं उच्चारेण वा पासवणेण वा खेलेण वा सिंघाणएण वा वंतेण वा पित्तेण वा पूएण वा सुक्केण वा सोणिएण वा चम्मेहिं वा रोमेहिं वा सिंगेहि वा खुरेहिं वा नहेहिं वा अणाकंतपुव्वे भवइ ? भगवं ! णो इणट्ठे समट्ठे, होजावि णं गोयमा ! तस्स अयावयस्स केइ परमाणुपोग्गलमेत्तेवि पएसे जे णं तासिं अयाणं उच्चारेण वा जाव णहेहि वा अणतपुव्वे णो चेव णं एयंसि एमहालयंसि लोगंति लोगस्स सासयं भाव संसारस्स य अणाइभावं जीवस्स य णिचभावं कम्मवहुत्तं जम्मणमरणवाहुल्लं च पडुच्च नंत्थि केइ परमाणुपोग्गलमेत्तेवि पएसे जत्थ णं अयं जीवे न जाए वा न मए वावि, से तेणट्टेणं तं चेव जाव न मए वावि ॥ ४५६ ॥ कइ णं भंते । पुढवीओ पण्णत्ताओ ? गोयमा ! सत्त पुढवीओ पण्णत्ताओ जहा पढमसए पंचमउद्देसए तहेव आवासा ठावेयव्वा जाव अणुत्तरविमाणेत्ति जाव अपराजिए सव्वट्टसिद्धे । अयन्नं भंते ! जीवे इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एग़मेगंसि निरयावासंसि पुढविकाइयत्ताए जाव वणस्सइकाइयत्ताए नरगत्ताए नेरइयत्ताए उववनपव्वे ? हंता गोयमा । असई अदुवा अणतखुत्तो, अयन्नं भंते! जीवे सक्कपभाए पुढवी पणवीसाए एवं जहा रयणप्पभाए तहेव दो आलावगा भाणियव्वा, एवं जाव धूमप्पभाए । अयन्नं भंते । जीवे तमाए पुढवीए पंचूणे निरयावाससयसहस्से एगमेगंसि सेसं तं चेव, अयन्नं भंते! जीवे 'अहेसत्तमाएं पुढवीए पंचसु अणुत्तरेसु महइमहालएसु महानिरएस एगमेगंसि निरयावाससि सेसं जहा रयणप्पभाए, अयन्नं भंते ! जीवे चोसट्ठीए असुरकुमारावाससय सहस्सेमु एगमेगंसि असुर - कुमारावासंसि पुढविकाइयत्ताए जाव वर्णस्सइकाइयत्ताए देवत्ताए देवित्ताए आसणसयणभंडमत्तोवगरणत्ताए उववन्नपुव्वे ! हंता गोयमा ! जाव अनंतखुत्तो, सव्वजीवावि णं भंते । एवं चैव एवं जाव थणियकुमारेसु, नाणत्तं आवासेस, आवासा पुंव्वभणिया, अयन्नं भंते! जीवे असंखेजेषु पुढविकाइयावाससयसहरसेसु एगमेगंसि पुढविकाइयावासंसि पुढविकाइयत्ताए जाव वणस्सइकाइयत्ताए उववन्नपुव्वे 2 हंता गोयमा ! जाव अनंतखुत्तो, एवं सव्वजीवावि, एवं जाव वणस्सइकाइएसु, अयण्णं भंते ! जीवे असंखेज्जेसु, वेंदियावाससयसहस्सेसु एगमेगंसि वेंदियावासंसि पुढविकाइयत्ताए जाव वणस्सइकाइयत्ताए बेइंदियत्ताए उववन्नपुव्वे ? हंता गोयमा ! जाव अनंतखुत्तो, सव्वजी