________________
६६६ सुत्तागमे
[भगवई भंते ! जोइसिंदस्स जोइसरन्नो कइ अग्गमहिसीओ पण्णत्ताओ? जहा दसमसए जाव णो चेव ण मेहुणवत्तियं । सूरस्सवि तहेव । चंदिमसूरिया णं भंते : जोडमिंदा जोडसरायाणो केरिसएं कामभोगे पचणुब्भवमाणा विहरंति ? गोयमा ! से जहानामए केइ पुरिसे पढमजोव्वणहाणबलत्थे पढमजोव्वणुढाणवलत्याए भारियाए साई अचिरवत्तविवाहकजे अस्थगवेसणयाए सोलसवासविप्पवासिए से णं तओ लढे कयकजे अणहसम(ए)ग्गे पुणरवि नियगगिहं हव्वमागए ण्हाए सव्वालंकारविभूसिए मन्नं थालीपागसुद्धं अट्ठारसवंजगाउलं भोयणं भुत्ते समाणे तंसि तारिसगंसि वासघरंसि वन्नओ महब्बले जाव सयणोवयारकलिए ताए तारिसियाए भारियाए सिंगारागारचारुवेसाए जाव कलियाए अणुरत्ताए अविरत्ताए मणाणुकूलाए सहिं इठे सद्दे फरिसे जाव पंचविहे माणुस्सए कामभोगे पञ्चणुब्भवमाणे विहरइ, ना से णं गोयमा ! पुरिसे विउसमणकालसमयसि केरिसयं सायासोक्खं पञ्चणुव्भवमाणे विहरइ ? ओरालं समणाउसो!, तस्स णं गोयमा ! पुरिसस्स कामभोगेहिंतो वाणमंतराणं देवाणं एत्तो अणंतगुणविसिट्टतरा चेव कामभोगा, वाणमंतराग देवाणं कामभोगेहितो असुरिंदवज्जियाणं भवणवासीणं देवाणं एत्तो अणंतगुणविसिढ़तरा चेव कामभोगा, असुरिंदवजियाणं भवणवासियाणं देवागं कामभोगेहितो अनुरकुमाराणं देवाणं एत्तो अणंतगुणविसिट्ठतरा चेव कामभोगा, असुरकुमाराणं देवाणं कामभोगेहितो गहगणनक्खत्ततारारूवाणं जोइसियाणं देवाणं एत्तो अणंतगुणविसितरा चेव कामभोगा, गहगणनक्खत्त० जाव कामभोगेहिंतो चंदिमसूरियाणं जोइसियाणं जोइसराईगं एत्तो अणंतगुणविसिढ़तरा चेव कामभोगा, चंदिमसूरिया णं गोयमा ! जोइसिंदा जोइसरायाणो एरिसए कामभोगे पञ्चणुब्भवमाणा विहरति । सेवं भंते । सेवं भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं जाव विहरइ ॥ ४५५ ॥ वारहमे सए छट्टो उद्देसो समत्तो ॥
तेणं कालेणं तेणं समएणं जाव एवं वयासी-केमहालए णं भंते ! लोए पन्नत्ते ? गोयमा । महइमहालए लोए पन्नत्ते, पुरच्छिमेणं असंखेजाओ जोयणकोडाकोडीओ दाहिणणं असंखेजाओ एवं चेव, एवं पञ्चच्छिमेणवि, एवं उत्तरेणवि, एवं उद्वंपि, अहे असंखेजाओ जोयणकोडाकोडीओ आयामविक्खंभेणं । एयंसिणं भंते ! एमहालयंति लोगंसि अत्थि केइ परमाणुपोग्गलमेत्तेवि पएसे जत्थ णं अयं जीवे न जाए वा न मए वावि ? गोयमा ! नो इणढे समतु. से केणढेणं भंते ! एवं वुच्चइ एयंसि णं एमहालयंसि लोगंसि नत्थि केइ परमाणुपोग्गलमेत्तेवि पएसे जत्य णं अयं जीवे ण जाए वा न मए वावि ? गोयमा ! से जहानामए-केइ पुरिसे अयासयस्स एगं महं