________________
६१८
सुत्तागमे
[ भगवई
एवं जाव महाघोसस्स । अस्थि णं भंते ! सक्करस देविंदस्स देवरन्नो० पुच्छा, हंता अत्थि, से केणट्टेणं भंते ! जाव तायत्तीसगा देवा २ ? एवं खलु गोयमा ! तेगं कालेग तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे पालासए (बालाए) नामं संनिवेसे होत्या वन्नओ, तत्थ णं पालासए सन्निवेसे तायत्तीसं सहाया गाहावई समणोवासगा जहा चमरस्स जाव विहरंति, तए णं ते तायत्तीसं सहाया गाहावई समणोवासगा पुत्रिपि पच्छावि उग्गा उग्गविहारी संविग्गा संविग्गविहारी बहूई वासाई समणोवासगपरियागं पाउणति पाउणित्ता मासियाए संलेहणाए अत्ताणं झुसेन्ति इतित्ता सहिं भत्ताई अणसणाए छेदेंति २ त्ता आलोइयपडिता समाहिपत्ता कालमासे कालं किया जाव उववन्ना, जप्पभिईं च णं भंते । पालासिगा तायत्तीसं सहाया गाहावई समणोवासगा सेसं जहा चमरस्स जाव अण्णे उववज्जंति । अस्थि णं भंते ! ईसाणस्स ३ एवं जहा सक्कस्स नवरं चंपाए नयरीए जाव उववन्ना, जप्पभिरं च णं भंते ! चंपिज्जा तायत्तीसं सहाया• सेसं तं चेव जाव अन्ने उववज्जंति । अस्थि णं भंत ! सणकुमारस्स देविंदस्स देवरन्नो० पुच्छा, हंता अत्थि, से केणट्टेणं जहा धरणस्स तहेव एवं जाव प्राणयस्स एवं अच्चुयस्स जाव अन्ने उववज्जंति । सेवं भंते ! सेवं भंते ! ति ॥ ४०३ ॥ दसमस्स सयस्स चउत्थो उद्देसओ समत्तो ॥
ते कोलेणं तेणं समएणं रायगिहे नामं नगरे गुणसिलए उज्जाणे जाव परिसा पडिगया, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स वहवे अतेवासी थेरा भगवंतो जाइसंपन्ना जहा अट्टमे सए सत्तमुद्देसए जाव विहरंति । तए णं ते थेरा भगवंतो जायसड्ढा जाव संसया जहा गोयमसामी जाव पज्जुवासमाणा एवं वयासी - चमरस्त णं भंते! असुरिंदस्स असुरकुमाररनो कइ अग्गमहिसीओ पन्नत्ताओ ? अजो ! पंच अग्गमहिसीओ पन्नत्ताओ, तंजहा - काली राई रयणी विजू मेहा, तत्थ णं एगमेगाए देवीए अट्ठट्ठ देविसहस्सा परिवारो पन्नत्तो, पभू णं भंते ! ताओ एगमेगा देवी अन्नाईं अट्ठट्ठदेवी सहस्साईं परि (या) वारं विव्वित्तए ? एवामेव सपुव्वावरेणं चत्तालीसं देवीसहस्सा, से त्तं तुडिए, पभू णं भंते । चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए सभाए सहम्माए चमरंसि सीहासणंसि तुडिएणं सद्धि दिव्वाइं भोगभोगाई भुजमाणे विहरित्तए ? नो इणट्ठे समट्ठे । पभू णं अज्जो ! चमरे असुरिदे असुरकुमारराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहास - णंसि चउसट्ठीए सामाणियसाहस्सीहिं तायत्तीसाए जाव अन्नेहिं च बहूहिं असुरकुमारेहिं देवेहि य देवीहि य सद्धिं संपरिवुड़े महयाहय जाव भुंजमाणे विहरित्तए० केवलं परियारिड्ढीए नो चेव णं, मेहुणवत्तियं ॥ ४०४ ॥ चमरस्स णं भंते ! असुरिंदस्स असुर
/