________________
वि० ५० स० १० उ० ५]
सुत्तागमे
६१९
कुमाररन्नो सोमस्स महारन्नो कइ अग्गमहिसीओ पन्नत्ताओ ? अजो! चत्तारि अग्गमहिंसीओ पन्नत्ताओ, तंज़हा-कणंगा कणगलया चित्तगुत्ता वसुंधरा, तत्थं णं एगमेगाए देवीए एगमेगं देविसहस्सं परिवारो पन्नत्तो, पभू णं ताओ एगमेगा(ए) देवी(ए) अन्नं एगमेगं देविसहस्सं परियारं विउवित्तए, एवामेव सपुव्वावरेणं चत्तारि देविसहस्सा, सेत्तं तुडिए, पभू णं भंते । चमरस्स असुरिदस्स असुरकुमाररन्नो सोमे महाराया सोमाए रायहाणीए सभाए सुहम्माए सोमंसि सीहासणंसि तुडिएणं अवसेसं जहा चमरस्स, नवरं परियारो जहा सूरियाभस्स, सेसं तं चेव, जाव णो चेव णं मेहुणवत्तियं । चमरस्स णे भंते । जाव रन्नो जमस्स महारन्नो कइ अग्गमहिसीओ ? एवं चेव नवरं जमाए रायहाणीए सेसं जहा सोमस्स, एवं वरुणस्सवि, नवरं वरुणाए रायहाणीए, एवं वेसमणस्सवि नवरं वेसमणाए रायहाणीए सेसं तं चेव जाव मेहुणवत्तियं । वलिस्स णं भंते ! वइरोयणिदस्स पुच्छा, अजो! पंच अग्गमहिसीओ पन्नत्ताओ, तंजहा-सुभा निसुंभा रंभा निरंभा मयणा, तत्थ णं एगमेगाए देवीए अट्ट सेसं जहा चमरस्स, नवरं बलिचंचाए रायहाणीए परिया(वा)रो जहा मोउद्देसए; सेसं तं चेव जाव मेहुणवत्तियं । वलिस्स णं भंते ! वइरोयणिदस्स वइरोयपरन्नो सोमस्स महारन्नो कइ अग्गमहिसीओ पन्नत्ताओ? अज्जो! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा-मीणगा सुभद्दा वि(जु)जया असणी, तत्थ णं एगमेगाए देवीए सेसं जहा चमर(सोम)स्स, एवं जाव वेसमणस्स ॥ धरणस्स गं भंते ! नागकुमारिंदस्स नागकुमाररन्नो कइ अग्गमहिसीओ पन्नत्ताओ ? अज्जो!छ अग्गमहिसीओ पन्नत्ताओ, तंजहा-इ(अ)ला सु(स)का स(ते)दारा सोयामणी इंदा घणविजया,तत्थ णं एगमेगाए देवीए छ छ देविसहस्सा परिवारो पन्नत्तो, पभू णं भंते ! ताओ एगमेगा(ए) देवी(ए) अन्नाई छ छ देविसहस्साइं परियार विउवित्तए एवामेव सपुन्वावरेणं छत्तीसं देविसहस्साई, सेत्तं तुडिए । पभू णं भंते ! धरणे सेसं तं चेव, नवरं धरणाए रायहाणीए धरणंसि सीहासणंसि सओ परिवारो सेसं तं चेव । धरणस्स णं भंते ! नागकुमारिदस्स कालवालस्स लोगवालस्स महारन्नो कइ अग्गमहिसीओ पन्नत्ताओ? अजो! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा-असोगा विमला सुप्पभा सुदंसणा, तत्थ णं एगमेगाए देवीए अवसेसं जहा चमरस्स लोगपालाणं, एवं सेसाणं तिण्हवि । भूयाणदस्स णं भंते ! पुच्छा, अज्जो 1-छ अग्गमहिसीओ पन्नत्ताओ, तंजहा-रूया रूयंसा सुरूया रु(रू)यगावई रुयकता रुयप्पभा, तत्थ णं एगमेगाए देवीए अवसेसं जहा धरणस्स, भूयाणंदस्स णं भंते ! नागकुमारस्स वि(चि)त्तस्स पुच्छा, अज्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ, तंजहा-सुणंदा सुभद्दा सुजाया सुमणा, तत्थ णं एगमेगाए