________________
वि० प० स०९३०३३ ] सुत्तागमे
६०३
वेव जमालिस सत्तियकुमारस्त निक्खमणं अणुमन्नित्था ॥ ३८३ ॥ तए णं तस्स जमालिस्स खत्तियकुमारस्स पिया कोडुंवियपुरिसे सहावे सहावेत्ता एवं वयासीविप्पामेव भो देवाणुप्पिया ! खत्तियकुंडग्गामं नगरं सभितरवाहिरियं आसिय संमज्जिवलितं जहा उववाइए जाव पञ्चपिणंति, तए णं से जमालिस्स खत्तिय - कुमारस्स पिया दोचंपि कोईवियपुरिसे सहावे सावइत्ता एवं व्यासी - खिप्पामेव भो देवापिया ! जमालिस्स खत्तियकुमारस्स महत्यं महग्धं महरिहं विपुलं निक्खमणाभिसेयं उवहवेह, तए णं ते कोडंवियपुरिसा तहेव जाव पञ्चप्पियंति, तए णं तं जमालिं खत्तियकुमारं अम्मापियरो सीहासणवरंसि पुरत्थाभिमुहं निसीयावेंति निसीयावेत्ता असणं सोवन्नियाणं कलसाणं एवं जहा रायप्पसेणइज्जे जाव अट्ठसएणं भोमेज्जाणं कलसाणं सव्विड्डीए जाव रवेणं महया महया निक्खमणाभिसेगेणं अभिसिंचन्ति निक्खमणाभिसेगेणं अभिसिंचित्ता करयल जाव जएणं विजएणं वद्धावेन्ति, जएणं विजएणं वद्धावेत्ता एवं व्यासी भण जाया । कि देमो कि पयच्छामो किणा वा ते अहो !, तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी - इच्छामि अम्म ! ताओ ! कुत्तियाचणाओ स्यहरणं च पडिग्गहं च आणि कासवगं च सहाविडं, तए णं से जमालिस्स खत्तियकुमारस्स पिया कोडुंवियपुरिसे सहावेइ सहावेत्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! सिरिघराओ तिन्नि सयसहस्साई गहाय दोहिं सयसहस्सेहिं कुत्तिया वणाओ रयहरणं च पडिग्गहं च आणेह सय सहस्सेणं कासवर्गं च सद्दावेह, तए णं ते कोडुंवियपुरिसा जमालिस्स खत्तियकुमारस्स पिउणा एवं चुत्ता समाणा हट्टा करयल जाव पडिमुणेत्ता खिप्पामेव सिरिघराओ तिन्नि सयसहस्साई तहेव जाव कासवर्ग सहावेंति । तए णं से कासवए जमालिस्स खत्तियकुमारस्स पिउणा कोडुंवियपुरिसेहिं सहाविए समाणे- हट्ठे तुट्ठे पहाए जाव सरीरे जेणेव जमालिस्स खत्तियकुमारस्स पिया तेणेव उवागच्छइ तेणेव उवागच्छित्ता करयल० जमालिस्स खत्तियकुमारस्स पियरं जएणं विजएणं वद्धावेइ जाएणं विजएणं वद्धावित्ता एवं वयासी - संदिसंतु णं देवाणुप्पिया ! जं मए करणिज्जं, तए णं से जमालिस्स खत्तियकुमारस्स पिया तं कासवर्ग एवं वयासी - तुमं देवाणुप्पिया ! जमालिस्स खत्तियकुमारस्स परेणं जत्तेणं चउरंगुलवज्जे निक्खमणपओगे अग्गकेसे (कप्पेह) पडिकप्पेहि, तए णं से कासवए जमालिस्स खत्तियकुमारस्स पिउणा एवं चुत्ते समाणे हट्टतुट्टे करयल जाव एवं सामी । तहत्ति आणाए विणएणं वयणं पडिसुणेइ २ त्ता सुरभिणा गंधोदएणं हत्थपाए पक्खालेइ सुरभिणा० २ त्ता सुद्धाए अट्ठपडलाए पोतीए मुहं बंधइ मुहं वंधत्ता जमालिस्स खत्तियकुमारस्स परेण जत्तेणं उ