________________
वि०प० स० ९ उ० ३३] सुचागमे
५९९ वओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्ठ जाव हियए उठाए उठेइ उट्ठाए उठेत्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वयासी-सहहामि णं भंते ! निग्गंथं पावयणं, पत्तियामि णं भंते । निग्गंथं पावयगं, रोएमि णं भंते ! निग्गथं पावयणं, अब्भुटेमि णं भंते ! निरगंथं पावयणं, एवमेयं भंतें.! तहमेयं भंते। अवितहमेयं भंते ! असंदिद्धमेयं भंते 1 जाव से जहेयं तुन्भे वदह, जे नवरं देवाणुप्पिया । अम्मापियरो आपुच्छामि । तए णं अहं देवाणुप्पियाणं अंतियं मुंडे भवित्ता । अंगाराओ अणगारियं पव्वयामि, अहासुहं देवाणुप्पिया ! मा प्रडिबंधं ॥ ३८२ ॥ तए णं से जमाली खत्तियकुमारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ठतुढे जाव समगं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता तमेव चाउपघंटं आंसरह दुरूहेइ दुरूहित्ता समणस्स भगवओ महावीरस्स अंतियाओ वहुसालाओ उजाणाओ पडिनिक्खमइ पडिनिक्खमित्ता सकोरंट० जाव धरिजमाणेणं महया भडचडगर जाव परिक्खित्ते जेणेव खत्तियकुंडग्गामे नयरे । तेणेव उवागच्छइ तेणेव उवागच्छित्ता खतियकुंडग्गामं नगरं मझंमज्झेणं जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइतेणेव उवागच्छित्ता तुरए निगिण्हइ तुरए निगिण्हित्ता रहं ठवेइ रहं 'ठवेत्ता रहाओ पचोरुहइ रहाओ पच्चोरुहित्ता जेणेव अभितरिया उवट्ठाणसाला जेणेव अम्मापियरो तेणेव उवागच्छइ तेणेव उवागच्छित्ता अम्मापियरो जएणं विजएणं वद्धावेइ वद्धावेत्ता एवं वयासी-एवं खलु अम्मताओ! मए समणस्स भगवो महावीरस्स अंतियं धम्मे निसंते, सेवि, य मे धम्मे इच्छिए पडिच्छिए अभिरुइए, तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासी-धन्नेसि णं तुम जाया ! कयत्थेसि णं तुम जाया ! कयपुन्नेसि णं तुम जाया ! कयलक्खणेसि णं तुमं जाया! जन्नं तुमे समणस्स भगवओ महावीरस्स अंतियं धम्मे निसंते सेवि य धम्मे इच्छिए पडिच्छिए अभिरुइए, तए णं से जमाली खत्तियकुमारे अम्मापियरो दीचपि एवं वयासी-एवं खलु मए अम्मताओ। समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते जाव अभिरुइए, तए णं अहं अम्मताओ! संसारभयउविग्गे भीए जम्मजरामरणेणं तं इच्छामि णं अम्म ! ताओ ! तुन्भेहिं अब्भणुनाए समाणे समगस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए । तए ण सा जमालिस्स खत्तियकुमारस्स माया'तं अणिढं अकंतं अप्पियं अमगुन्नं अमणाम असुयपुव्वं गिरं सोचा निसम्म सेयागयरोमकूवपगलंतविलीणगत्ता सोगंभरपवियंगमंगी नित्तेया दीणविमणवयणा करयलमलियव्व कमलमाला तक्खणओलुग्गदुब्बलसरीरलायन्नसुन्ननिच्छाया गयसिरीया पसिढिलभूसणप(डिय)डंतखुण्णियसंचु.