________________
तिए मुंडे भाइयकलवंसतंतुकजाम तओ पच्छा अह
सुत्तागमे - [भगवई नियधवलंबलयपन्भउत्तरिजा मुच्छावसणट्टचेयगु(ग)ई सुकुमालविकिनकेसहत्या परसुणियत्तव्यं चंपगलया निव्वत्तमहे व्व इंदलट्ठी विमुक्कसंधिबंधणा कोट्टिमतलंसि धसत्ति सव्वंगेहिं संनिवडिया, तए ण सा जमालिस्त खत्तियकुमारस्स माया ससंभमोयत्तियाए तुरियं कंचणभिंगारमुहविणिग्गयसीयलविमलजलधारपरिसिंचमाणनिब्वावियगायलट्ठी उक्खेवयतालियंटवीयणगजणियवाएणं सफुसिएणं अतेडरपरिजणेणं आसासिया समाणी रोयमाणी कंदमाणी सोयमाणी विलवमाणी जमालि खत्तियकुमारं एवं वयासी-तुमंसि णं जाया ! अम्हं एगे पुत्ते इढे कंते पिए मणुन्ने मगामे थेजे वेसासिए संमए वहुमए अणुमए भंडकरंडगसमाणे रयणे रयणभूए जीविऊस. विए हिययानंदिजणणे उंवरपुप्फमिव दुलहे सवणयाएं किमंग पुण पासणयाए, तं नो खलु जाया !, अम्हे इच्छामो तुझं खणमवि विप्पओगं, तं अच्छाहि ताव जाया ! - जाव ताव अम्हे जीवामो, तओ पच्छा अम्हेहिं कालगएहिं समाणेहिं परिणयवए वड्डियकुलवंसतंतुकमि निरवंयक्खें समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइहिसि । तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी-तहाविणं तं अम्म ! ताओ ! जणं तुभे ममं एवं वदह तुमंसि णं जाया! अम्हं एगे पुत्ते इढे कंते तं चेव जाव पव्वइहिसि, एवं खलु अम्म ! ताओ ! माणुस्सए भवे अणेगजाइजरामरणरोगसारीरमाणसपकामदुक्खवेयणवसणसओवद्दवाभिभूए अधुवे अणिइए असासए संझम्भरागसरिसे जलवुब्बुयसमाणे कुसग्गजलविंदुसन्निभे सुविणगदसणोवमे विजुलयाचंचले अणिच्चे सडणपडणविद्धंसणधम्मे पुल्वि वा पच्छा वा अवस्सं विप्पजहियव्वे भविस्सइ, से केस णं जाणइ अम्म ! ताओ! के पुव्वि गमणयाए के पच्छा गमणयाए, तं इच्छामि णं अम्मताओ! तुन्भेहिं अन्भणुन्नाए समाणे समणस्स भगवओ महावीरस्स जाव पव्वइत्तए । तए णं तं जमालि खत्तियकुमार अम्मापियरो एवं वयासी-इमं च णं ते जाया! सरीरगं पविसिट्ठरूवलक्खणवंजणगुणोववेयं उत्तमवलवीरियसत्तजुत्तं विण्णाणवियक्खणं ससोहग्गगुणसमुस्सियं अभिजायमहक्खमं विविहवाहिरोगरहियं निरुवहयउदत्तलटुं पंचिंदियप/पढमजोवणत्थं अणेगउत्तमगुणेहिं संजुत्तं तं अणुहोहि ताव जाव जाया ! नियगसरीररूवसोहग्गजोव्वणगुणे, तओ पच्छा अणुभूयनियगसरीररूवसोहग्गजोव्वणगुणे अम्हेहिं कालगएहिं समाणेहिं परिणयवए वड्डियकुलवंसतंतुकजमि - निरसयक्खे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वइहिसि, तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी-तहावि णं तं अम्मताओ! जन्नं तुभे ममं एवं