________________
सुत्तागमे
[भगवई ५७४ गोयमा ! जस्स णामं तस्स नियमा गोयं, जस्स गोयं तस्स नियमा नाम, गोयमा ! दोवि एए परोप्परं नियमा, जस्स णं भंते ! णाम तस्स अंतराइयं० ? पुच्छा, गोयमा ! जस्स नामं तस्स अंतराइयं सिय अस्थि सिय नत्यि, जस्स पुण अंतराइयं तस्स नामं नियमा अत्यि ६ । जस्स णं भंते ! गोयं तस्त अंतराइयं० ? पुच्छा, गोयमा ! जस्स गोयं तस्स अंतराइयं सिय अस्थि सिय नत्यि, जस्स पुण अंतराइयं तस्स गोयं नियमा अत्थि ७ ॥ ३५९ ॥ जीवे गं भंते ! कि पोग्गली पोग्गले ? गोयमा ! जीवे पोग्गलीवि पोग्गलेवि, से केपट्टेणं भंते ! एवं वुचाइ जीवे पोग्गलीवि पोग्गलेवि ? गोयमा! से जहानासए छत्तेणं छत्ती, दंडेगं दंडी, घडेणं घडी, पडेणं पडी, करेणं करी, एवामेव गोयमा! जीवेवि सोइंदियचक्खिदियघागिंदियजिभिदियफासिंदियाइं पडुच्च पोग्गली, जीवं पडुच्च पोग्गले, से तेणट्टेणं गोयमा! एवं वुचइ जीवे पोग्गलीवि पोग्गलेवि । नेरइए णं भंते ! किं पोग्गली. ? एवं चेव, एवं जाव वेमाणिए नवरं जस्स जइ इदियाइं तस्स तइ भाणियव्वाइं । सिद्धे णं भंते! कि पोग्गली पोग्गले ? गोयमा! नो पोग्गली पोग्गले, से केणढेणं भंते ! एवं बुचड़ जाव पोग्गले ? गोयमा! जीवं पडुच्च, से तेणटेणं गोयमा ! एवं वुच्चइ सिद्धे नो पोग्गली पोग्गले। सेवं भंते । सेवं भंते ! त्ति ॥ ३६० ॥ अट्ठमसए दसमो उद्देसो समत्तो, अट्टमं सयं ससत्तं ॥ :
जंबुद्दीवे १ जोइस २ अंतरदीवा ३० असोच्च ३१ गंगेय ३२ । कुंडग्गामे ३३ पुरिसे ३४ नवमंमि'सए चउत्तीसा ॥ १॥ तेणं कालेगं तेणं समएणं मिहिला नाम नगरी होत्था वन्नओ, माणिभद्दे उजाणे वन्नओ, सामी तमोसढे परिसा निग्गया जाव भगवं गोयमे पन्जुवासमाणे एवं वयासी-कहिं णं मंते ! जंबुद्दीवे दीवे ? किसंठिए णं भंते ! जंबुद्दीवे दीवे ? एवं जंबुद्दीवपन्नत्ती भाणियव्वा जाव एवामेव सपुत्वावरेणं जंबुद्दीवे २ चोदस सलिला सयसहस्सा छप्पन्नं च सहस्सा भवंतीतिमक्खाया। सेव भंते ! सेवं भंते ! त्ति ॥ ३६१ ॥ नवमसए पढनो उद्देसो समत्तो॥ .
रायगिहे जाव एवं वयासी-जम्बुद्दीवे गं भंते ! दीवे केवइया चंदा पभासिंसु व पभासेति वा पभासिस्संति वा ? एवं जहा जीवाभिगमे जाव-'एगं च सयसहस्स • तेत्तीसं खलु भवे सहस्साइं। नव य सया पन्नासा तारागणकोडिकोडीणं ॥ १ ॥ सोमं सोभिंसु सोभिंति सोभिस्संति ॥ लवणे णं भंते ! समुद्दे केवइया चंदा पभासिंवा पभासिंति वा पभासिस्संति वा ३ एवं जहा जीवाभिगमे जाव ताराओ॥धाय संडे कालोदे-पुक्खरवरे अभितरपुक्खरद्धे भणुस्सखेत्ते, एएसु सव्वेसु जहा जीव भिगमे जाव-“एगससीपरिवारो तारागणकोडा(कोडि)कोडीण-।' पुक्खरद्धे णं भंते