SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ ५७३ वि०प० स०८ उ०:०] सुत्तागसे तहेव दंडगो भाणियव्यो जाव वेमाणियस्स, एवं जाव अंतराइयस्स भाणियव्वं, नवरं चेयणिज्जस्स आउयस्स णामस्स गोयस्स एएसिं चउण्हवि कम्माण मणूसस्स जहा नेरइयस्स तहा भाणियव्वं सेसं तं चेव ॥ ३५८ ॥ जस्स णं भंते ! नाणावरणिज्ज तस्स दरिसणावरणिजं जस्स दंसणावरणिजं तस्स नाणावरणिज ? गोयमा! जस्स नाणावरणिज तस्स दसणावरणिजं नियमा अस्थि, जस्स दरिसणावरणिज्ज तस्सवि नाणावरणिज नियमा अस्थि । जस्स णं भंते ! णाणावरणिजं तस्स वेयणिज जस्स वेयणिज्जं तस्स णाणावरणि ? गोयमा! जस्स नाणावरणिजं तस्स वेयणिज्जं नियमा अत्यि, जस्स पुण वेयणिज्ज तस्स णाणावरणिज्जं सिय अस्थि सिय नत्यि । जस्स णं भंते ! नाणावरणिज्ज 'तस्स मोहणिज्ज जस्स मोहणिज्नं तस्स नाणावरणिनं ? गोयमा! जस्स नाणावरणिज्ज तस्स मोहणिजे सिय अस्थि सिय नत्यि, जस्स पुण मोहणिज तस्स नाणावरणिज्जं नियमा अस्थि । जस्स णं भंते !, णाणावरणिज्जं तस्स आउयं०? एवं जहा वेयणिजेण समं भणियं तहा आउएणवि समं भाणियच्वं, एवं नामेणवि एवं गोएणवि समं, अंतराइएण समं जहा दरिसणावरणिज्जेण समं तहेव नियमा परोप्परं भाणियव्वाणि १ ॥ जस्स णं भंते ! दरिसणावरणिज्जं तस्स वेयणिजं जरस वेयणिज तस्स दरिसणावरणिज्जं ? जहा नाणाचरणिज्ज उवरिमेहिं सत्तहिं कम्मेहि सम भणियं तहा दरिसणावरणिज्जपि उवरिमेहि छहि कम्महिं समं भाणियव्वं जाव अंतराइएणं २ । जस्स णं भंते ! वेयणिज्ज तस्स मोहणिज्जं जस्स मोहणिजं तस्स चेयणिज्ज ? गोयमा । जस्स वेयणिज तस्स माहणिज सिय अस्थि सिय नत्यि, जस्स पुण मोहणिजं तस्स वेयणिज्ज नियमा मात्य । जस्स णं भंते ! वेयणिज्ज तस्स आउयं०? एवं एयाणि परोप्परं नियमा, जहा आउएण समं एवं नामेणवि गोएणवि समं भाणियव्वं । जस्स णं भंते ! वेयपणज तस्स अंतराइयं० ? पुच्छा, गोयमा ! जस्स वेयणिज्जं तस्स अंतराइयं सिय भात्य सिय नत्यि, जस्स पुण अंतराइयं तस्स वेयणिज नियमा अत्थि ३ । जस्स ण भत । मोहणिज्न तस्स आउयं जस्स आउयं तस्स मोहणिज्ज ? गोयमा ! जस्स माहाणज्ज तस्स आउयं नियमा अत्यि, जस्स पुण आउयं तस्स मोहणिज सिय मात्य सिय नत्यि, एवं नाम गोयं अंतराइयं च भाणियव्वं ४, जस्स णं भंत ! आख्य तस्स नामं० ? पुच्छा, गोयमा ! दोवि परोप्परं नियम, एवं गोत्तेणवि समं भाणियव्वं, जस्स णं भंते ! आउयं तस्स अंतराइयं० पुच्छा, गोयमा ! जस्स आउयं तस्स अंतराइयं सिय अत्यि सिय नत्थि, जस्स पुण अंतराइयं तस्स आउयं नियमा अत्थि ५। 'जस्स णं भंते। नामं तस्स गोयं जस्स गोयं तस्स नाम?
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy