________________
चे० प० स० ९ उ० ३१] सुत्तागमे
५७५ नमुद्दे केवइया चंदा पभासिंसु वा ३ ? एवं सव्वेसु दीवसमुद्देसु जोइसियाणं भाणियव्वं नाव सयंभुरमणे जाव सोभं सोभिंसु वा सोभंति वा सोभिस्संति वा । सेवं भंते ! क्षेवं भंते ! त्ति ॥ ३६२ ॥ नवमलए बीओ उद्देसो समत्तो॥
रायगिहे जाव एवं वयासी-कहि णं भंते ! दाहिणिल्लाणं एगो(गू )रुयमणुस्साणं एगोस्यदीवे णामं दीवे पन्नत्ते ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं चुल्लाहिमवंतस्स वासहरपव्वयस्स उत्तरपुरच्छिमिल्लाओ चरिमंताओ लवणसमुदं उत्तरपुरच्छिमे णं तिन्नि जोयणसयाई ओगाहित्ता एत्थ णं दाहिणिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नामं दीवे पण्णत्ते, तं गोयमा ! तिन्नि जोयणसयाई आयामविक्खंभेणं णवएगूणवण्णे जोयणसए किंचिविसे (साहिए)सूणे परिक्खेवेणं पन्नत्ते, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेगं सव्वओ समंता संपरिक्खित्ते दोण्हवि पमाणं वन्नओ य, एवं एएणं कमेणं जहा जीवाभिगमे जाव सुद्धदंतदीवे जाव देवलोगपरिगहिया णं ते मण्या पण्णत्ता समणाउसो! 1 एवं अट्ठावीसं अंतरदीवा सएणं २ आयामविक्खंभेणं भाणियव्वा, नवरं दीवे २ उद्देसओ, एवं सव्वेवि अट्ठावीसं उद्देसगा भाणियव्वा । सेवं भंते ! सेवं भंते ! त्ति ॥ ३६३ ॥ नवमस्स सयस्स तइयाइआ तीसंता उद्देसा समत्ता, तीसइमो उद्देसो समत्तो॥
रायगिहे जाव एवं वयासी-असोचा णं भंते ! केवलिस्स वा केवलिसावगस्स वा केवलिसावियाए वा केवलिउवासगस्स वा केवलिउवासियाए वा तप्पक्खियस्स वा तप्पक्खियसावगस्स वा तप्पक्खियसावियाए वा तप्पक्खियउवासगस्स वा तप्पक्खियउवासियाए वा केवलिपन्नत्तं धम्मं लभेज सवणयाए ? गोयमा ! असोच्चा ण कवालस्स वा जाव तप्पक्खियउवासियाए वा अत्थेगइए केवलिपन्नत्तं धम्म लमज सवणयाए, अत्धेगइए केवलिपन्नत्तं धम्मं नो लभेज-सवणयाए ॥ से केणठण भते ! एवं बुच्चइ-असोचा णं जाव नो लभेज्न सवणयाए ? गोयमा ! जस्सणं नाणावराणज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोचा केवलिस्स वा जाव तप्पाक्खयउवासियाए वा केवलिपन्नत्तं धम्मं लभेज सवणयाए, जस्स णं नाणावर
जाण कम्माणं खओवसमे नो कडे भवइ से णं असोचा णं केवलिस्स वा जाव सपाक्खयउवासियाए वा केवलिपन्नत्तं धम्मं नो लभेज सवणयाए,से तेणटेणं गोयमा ! एव बुच्चइ-तं चेव जाव'नो लभेज सवणयाए । असोचा णं भंते ! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलं बोहि वुज्झेजा? गोयमा ! असोचा णं केवसस वा जाव अत्थेगइए केवलं बोहि बुज्झेजा, अत्थेगइए केवलं वोहि णो वुज्झेजा ॥ से केणट्रेणं भंते ! जाव नो वुज्झज्जा ? गोयमा! जस्स ग दरिसणाव