________________
वि० ५० स० ८ उ०९]
सुत्तागमे
५६५
दुविहे पण्णत्ते, तंजहा-साइयवीससावंधे य अणाइयवीससावंधे य । अणाइयवीससाबंधे णं भंते ! कइविहे पण्णत्ते? गोयमा ! तिविहे पण्णत्ते, तंजहा-धम्मत्थिकायअन्नमन्नअणाइयवीससावंधे, अधम्मत्थिकायअन्नमन्नअणाइयवीससावंधे, आगासत्थिकायअन्नमन्नअणाइयवीससावंधे । धम्मत्यिकायअन्नमन्नअणाइयवीससावंधे णं भंते ! कि देसवंधे सव्ववंधे ? गोयमा ! देसवंधे नो सव्ववंधे, एवं अधम्मत्थिकायअन्नमन्नअणाइयवीससावंधेवि, एवमागास स्थिकायअन्नमन्नअणाइयवीससाबंधेवि । धम्मत्यिकायअन्नमन्नअणाइयवीससाबंधे णं भंते ! कालओ केवच्चिरं होइ ? गोयमा । सव्वद्धं, एवं अधम्मत्थिकाए, एवं आगासत्यिकाए। साइयवीससावंधे णं भंते । कइविहे पण्णत्ते ? गोयमा । तिविहे पण्णत्ते, तंजहा-बंधणपच्चइए, भायणपञ्चइए, परिणामपच्चइए। से कि तं बंधणपञ्चइए ? २ जन्नं परमाणुपोग्गला दुपएसिया तिपएसिया जाव दसपएसिया संखेजपएसिया असंखेजपएसिया, अणंतपएसियाणं खंधाणं वेमायनिद्धयाए वेमायलुक्खयाए वेमायनिद्धलुक्खयाए एवं वंधणपच्चइए णं बंधे समुप्पजइ जहन्नेणं एवं समयं उनोसेणं असंखेनं कालं, सेत्तं वंधणपच्चइए। से कि तं भायणपच्चइए ? भायणपञ्चइए जन्नं जुन्नसुराजुन्नगुलजुन्नतंदुलाणं भायणपच्चइएणं बंधे समुप्पजइ जहन्नेणं अंतोमुहुत्तं उक्नोसेणं संखेनं कालं, सेत्तं भायणपञ्चइए । से किं तं परिणामपच्चइए ? परिणामपच्चइए जन्नं अन्भाणं अव्भरुक्खागं जहा तइयसए जाव अमोहाणं परिणामपञ्चइए णं बंधे समुप्पज्जइ जहण्णेगं एवं समयं उक्नोसेणं छम्मासा, सेत्तं परिणामपच्चइए, सेत्तं साइयवीससावंधे, सेत्तं वीससावंधे ॥ ३४५ ॥ से किं तं पओग्वंधे ? पओगवंधे तिविहे पण्णत्ते, तंजहा-अणाइए वा अपज्जवसिए, साइए वा अपज्जवसिए, साइए वा सपज्जवसिए, तत्थ णं जे से अणाइए अपज्जवसिए से णं अट्टण्हं जीवमज्मपएसाणं ॥ तत्थवि णं तिण्हं २ अणाइए अपज्जवसिए सेसाणं साइए, तत्थ णं जे से साइए अपज्जवसिए से णं सिद्धाणं, तत्थ णं जे से साइए सपज्जवसिए से णं चउबिहे पन्नत्ते, तंजहा-आलावणवंधे, अल्लियावणवंधे, सरीरबंधे, सरीरप्पओगवंधे ॥ से कि तं आलावणवंधे, आलावणवंधे, जणं तणभाराण वा कढभाराण वा पत्तभाराण वा पलालभाराण वा वेल्लभाराण वा वेत्तलयावागवरत्तरज्जवल्लिकुसदभमाइएहिं आलावणवंधे समुप्पजइ जहन्नेणं अंतोमुहुत्तं उकोसेणं संखेजं कालं, सेत्तं आलावणवंधे । से किं तं अल्लियावणबंधे ? अल्लियावणवधे चरबिहे पन्नत्ते, तंजहा-लेसणावंधे, उच्चयवंधे, समुच्चयवंधे, साहणणावंधे, से कि त लेसणावंधे ? लेसणावंधे जन्नं कुट्टा(ट्ठा)णं कोटिमाणं खंभाणं पासायाणं कट्ठाणं चम्माण घडाणं पडाणं कडाणं छुहाचिक्खिल्लसिलेसलक्खमहुसित्थमाइएहिं लेसणएहिं
३६ सुत्ता०