________________
सुत्तागमे
[ भगवई
५६०
०
भंते! जंबुद्दीवें २ सूरिया उग्गमणमुहुत्तंसि य मज्यंतिय • अत्थमणमुहुत्तसि मूले जाव उच्चत्ते से केणं खाइणं अद्वेणं भंते ! एवं बुचइ जंबुद्दीवे णं दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति जाव अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति ? 'गोयमा ! लेसापडिघाएणं उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति लेसाभितावेणं मज्यंतियमुहुत्तंसि मूले य दूरे य दीसंति लेसापडिधाएणं अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति, से तेणट्टेणं गोयमा ! एवं बुच्चइ - जंबुद्दीवे णं दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य मूले य दीसन्ति जाव अत्थमण जाव दीसंति । जंबुद्दीवे णं भंते ! दीवे सूरिया किं तीयं खेत्तं गच्छंत पडुप्पन्नं खेत्तं गच्छंति अणागये खेत्तं गच्छति ? गोयमा ! णो तीयं खेत्तं गच्छति पडुप्पन्नं खेत्तं गच्छेति णो अणायं खेत्तं गच्छति, जंबुद्दीवे णं दीवे सूरिया किं तीयं खेत्तं ओभासंति पडुप्पन्नं खेत्तं ओभासंति अणागयं खेत्तं ओभासंति ? गोयमा । नो तीयं खेत्तं ओभासंति पडुप्पन्नं खेत्तं ओभासंति नो अणागयं खेत्तं ओभासंति, तं भंते! किं पुढं ओभासंति अपु ओभासेति ? गोयमा ! पुढं ओभासंति नो अपुढं ओभासंति जाव नियमा छद्दिसिं । जंबूदीवे णं भंते ! दीवे सूरिया कि तीयं खेत्तं उज्जोवेंति एवं चेव जाव नियमा छद्दिसि एवं तवेंति एवं भासेंति जाव नियमा छद्दिसिं ॥ जंबुद्दीवे णं भंते ! दीवे सूरियाणं कितीए खेत्ते किरिया कज्जइ पडुप्पन्ने खेत्ते किरिया कज्जइ अगागए खेत्ते किरिया कज्जइ ? गोयमा । नो तीए खेत्ते किरिया कज्जइ पडुप्पन्ने खेत्ते किरिया कज्जइ णो अणागए खेत्ते किरिया कज्जइ, सा भंते! किं पुट्ठा कज्जइ अपुट्ठा कज्जइ ? गोयमा ! पुट्ठा कजइ नो अपुट्ठा कज्जइ जाव नियमा छद्दिसिं । जंबुद्दीवे णं भंते ! दीवे सूरिया केवइयं खेत्तं उङ्कं तवेंति केवइयं खेत्तं आहे तवेंति केवइयं खेत्तं तिरियं तवेंति ? ' गोयमा ! एगं जोयणसयं उतवेंति अट्ठारस जोयणसयाइं अहे तवेंति सीयालीसं जोयणसहस्साइं दोन्नि य तेवढे जोयणसए एक्कवीसं च सट्टिभाए जोयणस्स तिरियं तवेंति ॥ अंतो णं भंते ! माणुसुत्तरस्स पव्वयस्स जे चंदिमसूरियगहगणणक्खत्तताराख्वा ते णं भंते! देवा किं उड्डोववन्नगा जहा जीवाभिगमे तहेव निरवसेसं जाव उक्कोसेणं छम्मासा | बहिया णं भते ! माणुसुत्तरस्स नहा जीवाभिगमे जाव इंदट्ठाणे णं भंते! केवइयं कालं उववाएणं विरहिए पन्नत्ते ? गोयमा । जह नेणं एक्कं समयं उक्नोसेणं छम्मासा । सेवं भंते । सेवं भंते ! ति ॥ ३४३ ॥ अट्ठमसए अट्टमो उद्देसो समत्तो ॥
1
- कविहे णं भंते! बंधे पण्णत्ते ? गोयमा । दुविहे बंधे पण्णत्ते, तंजहा - पगचंधे य वीससाबंधे य ॥ ३४४॥ वीससावंधे णं भंते ! कइविहे पण्णत्ते ? गोयमा !