________________
सुत्तागमे
५६२
[भगवई वंधे समुप्पज्जइ जहन्नेणं अंतोमुहुत्तं उक्नोसेणं संखेनं कालं, सेत्तं लेसणावंधे, से किं तं उच्चयबंधे ? उच्चयबंधे जन्नं तणरासीण वा कट्टरासीण वा पत्तरासीण वा तुसरासीण वा भुसरासीण वा गोमयरासीण वा अवगररासीण वा उच्चएणं बंधे समुप्पज्जइ जहन्नेणं अंतोमुहुत्तं उक्नोसेणं संखेनं कालं, सेत्तं उच्चयबंधे, से किं तं समुचयवंधे ? समुच्चयबंधे जन्नं अगडतडागनईदहवावीपुक्खरिणीदी हियाणं गुंजालियाणं सराणं सरपंतिआणं सरसरपंतियाणं बिलपंतियाणं देवकुलसभापव्वथूभखाइयाणं फरिहाणं पागारट्टालगचरियदारगोपुरतोरणाणं पासायघरसरणलेणआवणाणं सिघाडगतियचउक्कचच्चरचउम्मुहमहापहमाईणं छुहाचिक्खिल्लसिलेससमुच्चएणं बंधे समुप्पज्जइ जहन्नेणं अंतोमुहुत्तं उक्नोसेणं संखेनं कालं, सेत्तं समुच्चयवंधे, से किं तं साहणणाबंधे ? साहणणावंधे दुविहे पन्नत्ते, तंजहा-देससाहणणाबंधे य सव्वसाहणणाबंधे य, से कि तं देससाहणणावंधे ? देससाहणणावंधे जन्नं सगडरहजाणजुग्गगिल्लिथिल्लिसीयसंदमाणियलोहीलोहकडाहकडुच्छुयआसणसयणखंभभंडमत्तोवगरणमाईणं देससाहणणाबंधे समुप्पजइ जहन्नेणं अंतोमुहुत्तं उक्नोसेणं संखेनं कालं, सेत्तं देससाहणणाबंधे, से कि तं सव्वसाहणणावंधे ? सव्वसाहणणावंधे से णं खीरोदगमाईणं, सेत्तं सव्वसाहणणावंधे, सेत्तं साहणणाबंधे, सेत्तं अल्लियावणवंधे ॥३४६॥ से किं तं सरीरवंधे ? सरीरवंधे दुविहे पण्णत्ते, तंजहा-पुव्वप्पओगपच्चइए य पडुप्पन्नपओगपच्चइए य, से किं तं पुव्वप्पओगपञ्चइए ? पुव्वपओगपञ्चइए जन्नं नेरइयाणं संसारत्थाणं सव्वजीवाणं तत्थ २ तेसु २ कारणेसु समोहणमाणाणं जीवप्पएसाणं बंधे समुप्पज्जइ सेत्तं पुव्वप्पओगपच्चइए, से किं तं पड्डुप्पन्नप्पओगपञ्चइए ? २ जन्नं केवलनाणिस्स अणगारस्स केवलिसमुग्घाएणं समोहयस्स ताओ समुग्घायाओ पडिनियत्तेमाणस्स अंतरा मंथे वट्टमाणस्स तेयाकम्माणं बंधे समुप्पजइ, कि कारणं ? ताहे से पएसा एगत्तीगया भवंतित्ति, सेत्तं पडुप्पन्नप्पओगपञ्चइए, सेत्तं सरीरबंधे ॥ से कि तं सरीरप्पओगवंधे ? सरीरप्पओगवंधे पंचविहे पन्नत्ते, तंजहा-ओरालियसरीरप्पओगबंधे, वेउव्वियसरीरप्पओगबंधे, आहारगसरीरप्पओगवंधे,तेयासरीरप्पओगबंधे,कम्मासरीरप्पओगबंधे । ओरालियसरीरप्पओगबंधे णं भंते ! कइविहे पण्णत्ते ? गोयमा! पंचविहे पन्नत्ते, तंजहा-एगिदियओरालियसरीरप्पओगवंधे वेदियओ० जाव पंचिदियओरालियसरीरप्पओगवंधे । एगिदियओरालियसरीरप्पओगबंधे णं भंते । कइविहे पण्णत्ते ? गोयमा! पंचविहे पण्णत्ते, तंजहा-पुढविकाइयएगिदिय० एवं एएणं अभिलावणं भेओ जहा ओगाहणसंठाणे ओरालियसरीरस्स तहा भाणियव्वो जाव पजत्तगब्भवनंतियमणुस्सपंचिंदियओरा