________________
सुत्तागमे
[भगवई ५२८ अत्यित्ति वयामो, अम्हे' णं देवाणुप्पिया! सव्वं अत्यिभावं अत्यित्ति वयामो सव्वं नत्थिभावं नस्थित्ति वयामो, तं चेयसा खलु तुम्भे देवाणुप्पियाँ ! एयमढे सयमेव पञ्चुवेक्खहत्तिकट्ट ते अन्नउत्यिए एवं वयासी-एवं २, जेणेव गुणसिलए उजाणे जेणेव समणे अगवं महावीरे एवं जहा नियंठद्देसए जाव भत्तपाणं पडिदंसेइ भन्नपाणं पडिदंसेत्ता समणं भगवं महावीरं वंदइ नमसइ २ नचासन्ने जाच पनुवासइ । तेगं कालेगं तेणं समएणं समणे भगवं महावीरे महाकहापडिबन्ने यावि होन्था, कालोदाई य तं देसं हव्वमागए, कालोदाईति समणे भगवं महावीरे कालोदाई एवं वयासी-से नूणं कालोदाई ! अन्नया कयाइ एगयओ सहियाणं समुवागयाणं सन्निविट्ठाणं तहेव जाव से कहमेयं मन्ने एवं ?, से नूणं कालोदाई ! अढे समढे ?, हंता! अत्थि, तं सच्चे णं एसमढे कालोदाई ! अहं पंचत्यिकायं पन्नवेमि, तंजहा-धम्मत्थिकायं जाव पोग्गलत्थिकायं, तत्थ णं अहं चत्तारि अत्यिकाए अजीवत्यिकाए अजीवत्ताए पण्णवेमि तहेव जाव एगं च णं अहं पोग्गलत्यिकायं रूविकायं पण्णवेमि, तए णं से कालोदाई समगं भगवं महावीरं एवं वयासी -एयंसि णं भंते ! धम्मत्थिकायंसि अधम्मत्थिकायंसि आगासत्थिकायंसि अरूविकायंसि अजीवकायसि चकिया केइ आसइत्तए वा १ सइत्तए वा २ चिठ्ठइत्तए वा ३ निसीइत्तए वा ४ तुयहित्तए वा ५१, णो तिणढे०, कालोदाई ! एगंसि णं पोग्गलत्थिकायंसि रूविक्रायसि अजीवकायंसि चक्किया केइ आसइत्तए वा सइत्तए वा जाव तुयत्तिए वा, एयंति णं भंते ! पोग्गलत्यिकायसि रूविकायंसि अजीवकायंसि जीवाणं पावा कम्मा पावकम्मफलविवागसंजुत्ता कति ?, णो इणढे समढे कालोदाई !, एयंसि णं जीवत्थिकार्यसि अरूविकायंसि जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कति ?, हंता! कजंति, एत्थ णं से कालोदाई संबुद्धे ससणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-इच्छामि णं भंते ! तुब्भं अंतियं धम्म निसामेत्तए एवं जहा खंदए तहेव पव्वइए तहेव एकारस अंगाई जाव विहरइ ॥ ३०४ ॥ तए णं समणे भगवं महावीरे अन्नया कयाइ रायगिहाओ नगराओ गुणसिलयाओ उज्जाणाओ पडिनिक्खमइ २ बहिया जणवयविहारं विहरइ, तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे गुणसिलए णास उजाणे होत्था, तए णं समणे भगवं महावीरे अन्नया कयाइ जाव समोसढे० परिसा पडिगया, तए णं से कालोदाई अणगारे अन्नया कयाइ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी अत्थि णं भंते ! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कति ?, हंता! अत्थि । कहणं भंते ! जीवाणं पावा कम्मा पावफ