________________
वि० ५० स० ७ उ० १०] सुत्तागमे
५२७ से णं भंते ! तओहिंतो अणंतरं उव्वट्टित्ता कहिं गच्छिहिइ कहिं उववजिहिइ ?, गोयमा ! महाविदेहे वासे सिज्ञिहिइ जाव अंतं करेहिइ । सेवं भंते ! सेवं भंते ! त्ति ॥ ३०३ ॥ सत्तमस्स सयस्स णवमो उद्देसो समत्तो॥
तेणं कालेणं तेणं समएणं रायगिहे नाम नगरे होत्था वन्नओ, गुणसिलए उजाणे वन्नओ, जाव पुढविसिलापट्टए वण्णओ, तस्स णं गुणसिलयस्स उजाणस्स अदूरसामंते वहवे अन्नउत्थिया परिवसंति, तंजहा-कालोदाई सेलोदाई सेवालोदाई उदए नामुदए नमुदए अन्नवालए सेलवालए संखवालए सुहत्थी गाहावई, तए णं तेसि अन्नउत्थियाणं अन्नया कयाइं एगयओ समुवागयाणं सन्निविट्ठाणं सन्निसन्नाणं अयमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था-एवं खलु समणे नायपुत्ते पंच अस्थिकाए पन्नवेइ, तंजहा-धम्मत्थिकायं जाव आगासत्थिकायं, तत्थ णं समणे नायपुत्ते चत्तारि अस्थिकाए अजीवकाए पन्नवेइ, तंजहा-धम्मत्थिकायं अधम्मत्थिकायं आगासत्थिकायं पोग्गलत्थिकायं, एगं च णं समणे णायपुत्ते जीवत्थिकायं अरूविकायं जीवकायं पन्नवेइ, तत्थ णं समणे नायपुत्ते चत्तारि अस्थिकाए अरूविकाए पन्नवेइ, तंजहा-धम्मत्थिकायं अधम्मत्थिकायं आगासत्थिकायं जीवत्थिकायं, एगं च णं समणे णायपुत्ते पोग्गलत्थिकायं रूविकायं अजीवकायं पन्नवेइ, से कहमेयं मन्ने एवं ?, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव गुणसिलए उजाणे समोसढे जाव परिसा पडिगया, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभूई णामं अणगारे गोयमगोत्तेणं एवं जहा बिइयसए नियंठुद्देसए जाव भिक्खायरियाए अडमाणे अहापजत्तं भत्तपाणं पडिगाहित्ता रायगिहाओ जाव अतुरियमचवलमसंभंतं जाव रियं सोहेमाणे सोहेमाणे तेसि अन्नउत्थियाणं अदूरसामंतेणं वीइवयइ, तए णं ते अन्नउत्थिया भगवं गोयमं अदूरसामंतेणं वीइवयमाणं पासंति पासेत्ता अन्नमन्नं सद्दावेंति अन्नमन्नं सदावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! अम्हं इमा कहा अविप्पकडा अयं च णं गोयमे अम्हं अदूरसामंतेणं वीइवयइ तं सेयं खलु देवाणुप्पिया! अम्हं गोयमं एयमढें पुच्छित्तएत्तिकटु अन्नमन्नस्स अंतिए एयमढे पडिसुणेति २ त्ता जेणेव भगवं गोयमे तेणेव उवागच्छंति तेणेव उवागच्छित्ता ते भगवं गोयमं एवं वयासी-एवं खलु गोयमा! तव धम्मायरिए धम्मोवएसए समणे णायपुत्ते पंच अत्थिकाए पन्नवेइ, तंजहा-धम्मत्थिकायं जाव आगास त्थिकायं, तं चेव जाव रूविकायं अजीवकायं पन्नवेइ से कहमेयं भंते ! गोयमा! एवं ?, तए णं से भगवं गोयमे ते अन्नउत्थिए एवं वयासी-नो खलु वयं देवाणुप्पिया! अस्थिभावं नत्थित्ति वयामो नत्थिभावं