________________
सुत्तागमे
[आयारे__ पहू एजरस दुगंछणाए, आयंकटंसी अहियति नचा । जे अज्सत्यं जाणट, से बहिया जाणइ, जे बहिया जाणइ, से अमत्थं जाणइ । एयं तुलमन्नेसि । दह संतिगया दविया णावकखंति जीविउं ॥५५॥ लजमाणा पुढो, पास, अणगारा मोनि एगे पवयमाणा; जमिणं विरूवरूवेहि सत्थेहि, वाउकम्मसमारंभेणं वाउरात्थं समारंभमाणे अण्ण अणंगरूवे पाणे विहिसइ ॥ ५६ ॥ तत्थ खलु भगवया परिण्णा पवेश्या, इमस्स चेव जीवियस्स परिवंदण, माणण, पूयणाए, जाइमरणमोयणाए दुक्खपडिघायहेडं, से सयमेव वाउसत्यं समारंभति, अन्नेहिं वा वाउसत्यं समारंभावेति, अन्न वा वाउसल्यं समारंभंते समणुजाणति, तं से अहियाए तं से अबोहीए ॥ ५७ ॥ से तं संबुज्जमाण आयाणीयं समुठाए सोचा भगवओ अणगाराणं अंतिए इभेगसिं णायं भवति-एन खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णरए । इचल्यं गठ्ठिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं वाउकम्मसमारंमेणं वाउसत्यं समारंभमागे अन्ने अर्णगरूवे पाणे विहिसति ॥ ५८ ॥ से बेमि, संति संपाइमा पाणा, आय संपयंति य फरिसं च खलु पुछा एगे संघायमावति । जे तत्थ संघायमावज्जंति, ते तत्थ परियावजंति, जे तत्य परियावजंति, ते तत्थ उद्दायंति ॥ ५९ ॥ एत्य सत्यं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति । एत्थ सत्यं असमारंभमाणस्स इचेते आरंभा परिण्णाया भवंति ॥ ६० ॥ तं परिण्णाय मेहावी व सयं वाउसत्यं समारंभेजा, णेवन्नेहि वाउसत्यं समारंभावेजा, णेवन्ने वाउसत्यं समारंभंते समणुजाणेजा । जस्सेते वाउसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि ॥ ६१॥ एत्यं पि जाणे उवादीयमाणा जे आयारे न रमंति, आरंभमाणा विणयं वयंति, छंदोवणीया, अज्झोववण्णा, आरंभसत्ता पकरंति संगं ॥ ६२ ॥ से वसुमं सव्वसमण्णागयपण्णाणेणं अप्पाणेणं अकरणिजं पावकम्मं णो अन्नेसि ॥६३॥ तं परिणाय मेहावी णेव सयं छज्जीवणिकायसत्यं समारंभेजा, णेवन्नेहिं छज्जीवणिकायसत्यं समारंभावेजा, णेवन्ने छज्जीवणिकायसत्थं समारंभंते समणुजाणेजा। जस्सेते छजीवणिकायसत्थसमारंभा परिणाया भवंति, से हु मुणी परिण्णायकम्मेत्ति वेमि ॥ ६४ ॥ सत्तमोद्देसो॥
॥ सत्थपरिण्णा णाम पढमज्झयणं समत्तं ॥
जे गुणे से मूलठ्ठाणे, जे मूलठ्ठाणे से गुणे, इति से गुणठी महता परियावेगं पुणो पुणो वसे पमत्ते, तंजहा-माया मे, पिया मे, भाया मे, भइणी मे, भजा मे, पुत्ता मे, धूया मे, एहसा मे, सहि-सयण-संगंथ-संधुया मे, विवित्तुवगरण-परिवट्टण-भोयण