________________
पढमज्झयणं उ०६]
सुत्तागमे
विपरिणामधम्मयं ॥ ४४ ॥ एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिष्णाता भवति । एत्य सत्थं असमारंभमाणस्स इच्चेते आरंभा परिणाया भवंति । तं परिण्णाय मेहावी व सयं वणस्सइसत्यं समारंभेजा, णेवण्णेहिं वणस्सइसत्यं समारंभावेजा, णेवण्णे वणस्सइसत्यं समारंभंते समणुजाणेजा, जस्सेते वणस्सइसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि ॥ ४५ ॥ पंचमोद्देलो॥
से बेमि, संतिमे तसा पाणा, तंजहा-अंडया, पोयया, जराउया, रसया, संसेयया, संमुच्छिमा, उभियया, उववातिया, एस संसारेत्ति पवुच्चति, मंदस्स अवियाणतो ॥४६॥ णिज्झाइत्ता पडिलेहित्ता पत्तेयं परिणिव्वाणं सव्वेसि पाणाणं, सव्वेसि भूयाणं, सव्वेसि जीवाणं, सव्वेसिं सत्ताणं, असातं अपरिणिव्वाणं, महन्भयं दुक्खं त्ति बेमि ॥४७॥ तसंति पाणा पदिसोदिसासुय । तत्थ तत्थ पुढो पास आउरा परितावेंति । संति पाणा पुढोसिता ॥४८॥ लजमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिग विरूवरूवेहि सत्थेहि तसकायसमारंभेणं तसकायसत्थं समारभमाणे अण्णे अणेगरूवे पाणे विहिसइ ॥ ४९ ॥ तत्य खलु भगवया परिण्णा पवेदिता । इमस्स चेव जीवियस्स परिवंदण, माणण, पूयणाए, जाइमरणमोयणाए, दुक्खपडिघायहेलं, से सयमेव तसकायसत्थं समारंभति, अण्णेहि वा तसकायसत्यं समारंभावेइ, अण्णे वा तसकायसत्यं समारभमाणे समणुजाणति; तं से अहियाए, तं से अवोहीए ॥५०॥ से तं संवुज्झमाणे आयाणीयं समुठ्ठाय सोचा भगवओ, अणगारागं अंतिए इहमेगेसिं णायं भवइ-एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णरए । इच्चत्यं गढ़िए लोए; जमिणं विस्वरूवेहि सत्थेहि तसकायसमारंमेणं तसकायसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिसति ॥ ५१ ॥ से बेमि-अप्पेगे अच्चाए वहंति, अप्पेगे अजिणाए वहति, अप्पेगे मंसाए वहति, अप्पेगे सोणिताए वहति, अप्पेगे हिययाए वहंति, एवंपित्ताए वसाए-पिच्छाए-पुच्छाए-बालाए-विसाणाए-दंताएदाढाए-णहाए-हारुणीए-अठ्ठीए-अठीमिंजाए-अठाए-अणठाए-अप्पेगे हिसिंसु मेति वा वहंति, अप्पेगे हिसंति मेत्ति वा वहंति, अप्पेगे हिंसिस्संति मेत्ति वा वहति ॥ ५२ ॥ एत्थ सत्यं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति एत्थ सत्यं असमारंभमाणस्स इच्चेते आरंभा परिण्णाया भवंति ॥ ५३॥ तं परिणाय मेहावी णेवसयं तसकायसत्थं समारंभेजा, णेवण्णेहिं तसकायसत्यं समारंभावेजा, णेवण्णे तसकायसत्यं समारंभंते समणुजाणेज्जा, जस्सेते तसकायसत्यसमारंभा परिण्णाया भवंति, से हु मुणी परिण्णायकम्मे त्ति बेमि ॥५४॥ इइ छठ्ठोद्देसो॥