________________
चीनमज्झयणं उ० २]
सुत्तागमे
च्छायगं मे, इच्चत्यं गढिए लोए बसे पमत्ते ॥ ६५ ॥ अहोय राओ परियप्पमाणे, कालाकालसमुठ्ठाई, संजोगठ्ठी, अठ्ठालोभी, आलुपे, सहसाकारे, विणिविठ्ठचित्ते एत्य सत्थे पुणो पुणो ॥६६॥ अप्पं च खलु आउयं इहमेगेसि माणवाणं; तंजहा सोयपरिणाणेहि, परिहायमाणेहिं, चक्खुपरिणाणेहि परिहायमाणेहिं, घाणपरिणाणेहिं परिहायमाणेहिं, रसणापरिणाणेहिं परिहायमाणेहिं, फासपरिणाणेहिं परिहायमारोहिं, अभिकंतं च खलु क्यं संपेहाए तओ से एगया मूढभावं जणयति ॥ ६७ ॥ जेहि वा सद्धि संवसति, तेविणं एगया णियगा पुचि परिव्वयंति । सो वि ते णियगे यच्छा परिवएज्जा, णालं ते तव ताणाए वा, सरणाए वा । तुमं पि तेसि नालं ताणाए वा, सरणाए वा । से ण हासाए, ण किड्डाए, ण रतीए, ण विभूसाए,॥६८॥ इच्चेवं समुछिए अहोविहाराए अंतरं च खलु इमं संपेहाए धीरो मुहुत्तमवि णो पमायए । वओ अच्चेइ जोव्वगं च ॥ ६९ ॥ इह जीविए जे पमत्ता । से हता, छेत्ता, मेत्ता, लुपित्ता, विलुपित्ता, उद्दवित्ता, उत्तासइत्ता, अकडं करिस्सामित्ति मण्णमाणे ॥ ७० ॥ जेहि वा सद्धिं संवसति ते वा णं एगया णियगा तं पुव्वि पोसेंति, सो वा ते नियगे पच्छा पोसिज्जा । णालं ते तव ताणाए वा, सरणाए वा । तुमंपि तेसिं णालं ताणाए वा सरणाए वा ॥७१॥ उवाईयसेसेण वा संणिहिंसंणियओ-किजति, इहमेगेसि असंजताणं भोयणाए। तओ से एगया रोगसमुप्पाया समुप्पजंति ॥ ७२ ॥ जेहि वा सद्धि संवसति ते वा णं एगया णियगा तं पुब्वि परिहरंति, सो वा ते णियगे पच्छा परिहरिजा । णालं ते तव ताणाए वा सरणाए वा तुमं पि तेसिं नालं ताणाए वा सरणाए वा ॥७३॥ एवं जाणित्तु दुक्खं पत्तेयं सायं, अणभिकंतं च खलु वयं संपेहाए खगं जाणाहि पंडिए ॥ ७४ ॥ जाव सोयपरिण्णाणा अपरिहीणा, जाव णेत्तपरिणाणा अपरिहीणा, जाव घाणपरिण्णाणा अपरिहीणा, जाव जीहपरिण्णाणा अपरिहीणा, जाव फासपरिणाणा अपरिहीणा, इच्चेतेहि विरूवरूवेहि पन्नाणेहिं अपरिहीणेहिं आयर्छ सम्म समणुवासिजासित्ति बेमि ॥ ७५ ॥ पढमोदेसो समत्तो॥ ___ अरइं आउट्टे से मेहावी; खणंसि मुक्के ॥ ७६ ॥ अणाणाय पुठ्ठावि एगे णियटृति मंदा मोहेण पाउडा ॥ ७७ ॥ "अपरिग्गहा भविस्सामो” समुठ्ठाय लद्धे कामे अभिगाहेंति, अणाणाए मुणिणो, पडिलेहंति, एत्थं मोहे पुणो पुणो सण्णा, णो हव्वाए गो, पाराए ॥ ७८ ॥ विमुत्ता हु ते जणा, जे जणा पारगामिणो लोभं अलोभेण दुगंछमाणे लद्धे कामे णाभिगाहइ, विणावि लोभं निक्खम्म एस अकम्मे जाणति यासति । पडिलेहाए णावकंखति, एस अणगारित्तिपवुच्चति ॥ ७९ ॥ अहोयराओ