________________
५१७
वि०प० स० ७ उ० ६] सुत्तागमे णं जोणीसंगहे पण्णत्ते ?, गोयमा ! तिविहे जोणीसंगहे पण्णत्ते, तंजहा-अंडया पोयया संमुच्छिमा, एवं जहा जीवाभिगमे जाव नो चेव णं ते विमाणे वीईवएजा । एवंमहालयाणं गोयमा ! ते विमाणा पन्नत्ता ॥ 'जोणीसंगह लेसा दिट्ठी नाणे य जोग उवओगे । उववायठिइसमुग्घायचवणजाईकुलविहीओ' ॥१॥ सेवं भंते ! सेवं भंते ! त्ति ॥ २८१ ॥ सत्तमे सए पंचमो उद्देसो समत्तो॥
रायगिहे जाव एवं वयासी-जीवे णं भंते ! जे भविए नेरइएसु उववजित्तए से णं भंते ! कि इहगए नेरइयाउयं पकरेइ उववज्जमाणे नेरइयाउयं पकरेइ उववन्ने नेरइयाउयं पकरेइ ?, गोयमा ! इहगए नेरईयाउयं पकरेइ नो उववजमाणे नेरइयाउयं पकरेइ नो उववन्ने नेरइयाउयं पकरेइ, एवं असुरकुमारेसुवि एवं जाव वेमाणिएसु । जीवे णं भंते ! जे भविए नेरइएसु उववजित्तए से णं भंते ! किं इहगए नेरइयाउयं पडिसंवेदेइ उववजमाणे नेरइयाउयं पडिसंवेदेइ उववन्ने नेरइयाउयं पडिसंवेदेइ ?, गोयमा! णो इहगए नेरइयाउयं पडिसंवेदेइ उववजमाणे नेरइयाउयं पडिसंवेदेइ उववन्नेवि नेरइयाउयं पडिसंवेदेइ, एवं जाव वेमाणिएसु । जीवे णं भंते ! जे भविए नरइएसु उववजित्तए से णं भंते ! किं इहगए महावेयणे उववजमाणे महावेयणे उववन्ने महावेयणे ?, गोयमा ! इहगए सिय महावेयणे सिय अप्पवेयणे उववजमाणे सिय महावेयणे सिय अप्पवेयणे अहे णं उववन्ने भवइ तओ पच्छा एगंतदुक्खं वेयणं वेयइ आहच्च सायं । जीवे णं भंते ! जे भविए असुरकुमारेसु उववजित्तए पुच्छा, गोयमा ! इहगए सिय महावेयणे सिय अप्पवेयणे उववजमाणे सिय महावेयणे सिय अप्पवेयणे अहे णं उववन्ने भवइ तओ पच्छा एगंतसायं वेयणं वेदेइ आहच असायं, एवं जाव थणियकुमारेसु । जीवे णं भंते ! जे भविए पुढविकाइएसु उववज्जित्तए पुच्छा, गोयमा ! इहगए सिय महावेयणे सिय अप्पवेयणे, एवं उववज्जमाणेवि, अहे णं उववन्ने भवइ तओ पच्छा वेमायाए वेयणं वेयइ, एवं जाव मणुस्सेसु, वाणमंतरजोइसियवेमाणिएसु जहा असुरकुमारेसु ॥२८२॥ जीवा णं भंते ! कि आभोगनिव्वत्तियाउया अणाभोगनिव्वत्तियाउया ?, गोयमा! नो आभोगनिव्वत्तियाउया अणाभोगनिव्वत्तियाउया, एवं नेरइयावि, एवं जाव वेमाणिया ॥ २८३ ॥ अत्थि णं भंते ! जीवाणं कक्कसवेयणिज्जा कम्मा कज्जति ?, [गोयमा !] हंता । अस्थि, कहन्नं भंते ! जीवाणं ककसवेयणिज्जा कम्मा कजति ?, गोयमा! पाणाइवाएणं जाव मिच्छादसणसल्लेणं, एवं खलु गोयमा ! जीवाणं ककसवेयणिज्जा कम्मा कजंति । अत्थि णं भंते ! नेरइयाणं कक्कसवेयणिज्जा कम्मा कति ?, [ एवं चेव ] एवं जाव वेमाणियाणं । अत्थि णं भंते ! जीवाणं अकक्कसवेयणिज्जा