________________
सुत्तागमे
[भगवई कम्मा कजति ?, हन्ता! अत्थि, कहन्नं भंते ! जीवाणं अकक्कसवेयणिज्जा कम्मा कज्जति ?, गोयमा । पाणाइवायवेरमणेणं जाव परिग्गहवेरमणेणं कोहविवेगेणं जाव मिच्छादसणसल्लविवेगेणं, एवं खलु गोयमा! जीवाणं अकक्कसवेयणिज्जा कम्मा कजति । अत्थि णं भंते ! नेरइयाणं अकक्कसवेयणिजा कम्मा कजति ?, गोयमा ! णो तिणढे समढे, एवं जाव वेमाणिया, नवरं मणुस्साणं जहा जीवाणं ॥ २८४ ॥ अस्थि णं भंते ! जीवाणं सायावेयणिज्जा कम्मा कति ?,हंता ! अत्थि, कहन्नं भंते ! जीवाणं सायावेयणिज्जा कम्मा कजति ?, गोयमा! पाणाणुकंपाए भूयाणुकंपाए जीवाणुकंपाए सत्ताणुकंपाए वहणं पाणाणं जाव सत्ताणं अदुक्खणयाए असोयणयाएं अजूरणयाए अतिप्पणयाए अपिट्टणयाए अपरियावणयाए एवं खलु गोयमा ! जीवाणं सायावेयणिजा कम्मा कजंति, एवं नेरइयाणवि, एवं जाव वेमाणियाणं । अत्थि णं भंते ! जीवाणं असायावेयणिज्जा कम्मा कज्जति ?, हंता ! अस्थि । कहन्नं भंते ! जीवाणं असायावेयणिजा कम्मा कति ?, गोयमा ! परदुक्वणयाए परसोयणयाए परजूरणयाए परतिप्पणयाए परपिट्टणयाए परपरियावणयाए बहूणं पाणाणं जाव सत्ताणं दुक्खणयाए सोयणयाए जाव परियावणयाए एवं खलु गोयमा ! जीवाणं असायावेयणिजा कम्मा कजंति, एवं नेरइयाणवि, एवं जाव वेमाणियाणं ॥२८५॥ जंबुद्दीवे णं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए दुसमदुसमाए समाए उत्तमकट्टपत्ताए भारहस्स वासस्स केरिसए आगारभावपडोयारे भविस्सइ ?, गोयमा! कालो भविस्सइ हाहाभूए भंभाभूए कोलाहलभूए समयाणुभावेण य णं खरफरसधूलिमइला दुन्विसहा वाउला भयंकरा वाया संवट्टगा य वाहिति, इंह अभिक्खं २ धूमाहिति य दिसा सव्वओ समंता रउस्सला रेणुकलुसतमपडलनिरालोगा समयलुक्खयाए यण अहियं चंदा सीयं मोच्छंति अहियं सूरिया तवइस्संति अदुत्तरं च णं अभिक्खणं वहवे अरसमेहा विरसमेहा खारमेहा खट्टमेहा अग्गिमेहा विज्जुमेहा विसमेहा असणिमेहा अप्पवणिज्जोदगा (अजवणिजोदया) वाहिरोगवेयणोदीरणापरिणामसलिला अमणुनपाणियगा चंडानिलपहयतिक्खधारानिवायपउरवासं वासिहिति । जेणं भारहे वासे गामागरनगरखेडकब्बडमडंवदोणमुहपट्टणासमगयं जणवयं चउम्पयगवेलगए खहयरे य पक्खिसंघे गामारनपयारनिरए तसे य पाणे बहुप्पगारे रुक्खगुच्छगुम्मलयवलितणपव्वगहरियोसहिपवालंकुरमाइए य तणवणस्सइकाइए विद्धंसेहिति, पव्वयगिरिडोंगरउच्छ(त्थ)लभट्ठिमाइए य वेयबुगिरिरले चिरावेहिंति सलिलबिलगड्डदुग्गविसमं निण्णुनयाई च गंगासिंधुवजाइं समीकराहति ।। तीसे णं भंते ! समाए भरहवासस्स भूमीए केरिसए आगारभावपडोयारे भविस्सइ?, गोयमा! भूमी भविस्सइ