________________
सुत्तागमे.
५०२
- [ भगवई रकुमारत्ताए उववज्जित्तए जहा नेरइया तहा भाणियव्वा जाव थणियकुमारा । जीवे गं भंते ! मारणंतियसमुग्घाएणं समोहए २ जे भविए असंखेजेसु पुढविकाइयावाससयसहस्सेसु अण्णयरंसि पुढविकाइयावासंसि पुढविकाइयत्ताए उववज्जित्तए से णं भंते ! मंदरस्स पव्वयरस पुरच्छिमेणं केवइयं गच्छेजा केवइयं पाउणेजा ?, गोयमा ! लोयंतं गच्छेज्जा लोयंतं पाउणिज्जा, से णं भंते ! तत्थगए चेव आहारेज्ज वा परिणामेज वा सरीरं वा बंधेज्जा ?, गोयमा! अत्थेगइए तत्थगए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेजा अत्थेगइए तओ पडिनियत्तइ २ त्ता इह हव्वमागच्छइ २ त्ता दोचंपि मारणंतियसमुग्धाएणं समोहणइ २ त्ता मंदरस्स पव्वयस्स पुरच्छिमेगं अंगुलस्स असंखेजभागमेत्तं वा संखेज्जइभागमेत्तं वा वालग्गं वा वालग्गपुहुत्तं वा एवं लिक्खं जूयं जवं अंगुलं जाव जोयणकोडि वा जोयणकोडाकोडिं वा संखेजेसु वा असंखेज्जेसु वा जोयणसहस्सेसु लोगते वा एगपदेसियं सेटिं मोत्तूण असंखेज्जेसु पुढविकाइयावाससयसहस्सेसु अन्नयरंसि पुढविकाइयावासंसि पुढविकाइयत्ताए उववजेत्ता तओ पच्छा आहारेज वा परिणामेज वा सरीरं वा वंधेजा, जहा पुरच्छिमेणं मंदरस्स पव्वयस्स आलावओ भणिओ एवं दाहिणेणं पचत्थिमेणं उत्तरेण उड्ने अहे, जहा पुढविकाइया तहा एगिदियाणं सव्वेसि, एक्केकस्स छ आलावया भाणियव्वा । जीवे णं भंते ! मारणंतियसमुग्घाएणं समोहए २ त्ता जे भविए असंखेज्जेसु वेदियावाससयसहस्सेसु अण्णयरंसि बेदियावासंसि बेइंदियत्ताए उववजित्तए से णं भंते ! तत्यगए चेव जहा नेरइया, एवं जाव अणुत्तरोववाइया । जीवे णं भंते ! मारणंतियसमुग्घाएणं समोहए २ जे भविए एवं पंचसु अणुत्तरेसु महइमहालएसु महाविमाणेसु अन्नयरंसि अणुत्तरविमाणंसि अणुत्तरोववाइयदेवत्ताए उववज्जित्तए; से णं भंते ! तत्यगए चेव जाव आहारेज वा परिणामेज वा सरीरं वा बंधेजा ?० । सेवं भंते ! सेवं भंते ! त्ति ॥२४४॥ पढविउद्देसो समत्तो। छठसए छट्टो उद्देसो समत्तो॥
अह णं भंते ! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एएसि णं धन्नाणं कोहाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं उल्लित्तागं लित्ताणं पिहियाणं मुद्दियाणं लंछियाणं केवइयं कालं जोणी संचिठ्ठइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उनोसेणं तिन्नि संवच्छराइं तेण परं जोणी पमिलायइ तेण परं जोणी पविद्धंसइ तेण परं बीए अबीए भवइ तेण परं जोणीवोच्छेदे पन्नत्ते समणाउसो! । अह भंते ! कलायमसूरतिलमुग्गमासनिप्फावकुलत्थआलिसंदगसतीणपलिमंथगमाईणं एएसि णं धन्नाणं जहा सालीणं तहा एयाणिवि, नवरं पंच संवच्छराई, सेसं तं चेव । अह