________________
वि०प० स० ५ उ०९] सुत्तागमे
४८९ एगं समय उनोसेणं आवलियाए असंखेजइभार्ग अवढिएहिं वक्त्रंतियकालो भाणियव्वो सिद्धा णं भंते ! केवइयं कालं सोवचया ?, गोयमा ! जहे. एकं समयं उक्को० अट्ठ समया, केवइयं कालं निरुवचयनिरवचया ?, जह० एवं समयं उ० छम्मासा । सेवं भंते ! २त्ति ॥ २२१ ॥ पंचमसए अठ्ठमो उद्देसो समत्तो ॥ ..
तेणं कालेग तेणं समएणं जाव एवं वयासी-किमिदं भंते.! नगरं रायगिहति पवुच्चइ ?, किं पुढवी- नगरं रायगिहति पवुचइ, आऊ नगरं रायगिहति पवुच्चइ ? जाव वणस्सइ ?, जहा एयणुद्देसए पंचिंदियतिरिक्खजोणियाणं वत्तत्वया तहा भाणियव्वं जाव सचित्ताचित्तमीसयाई व्वाइं नगरं रायगिहंति पवुचइ ?, गोयमा ! पुढवीवि नगरं रायगिहंति पत्रुच्चइ जाव सचित्ताचित्तमीसियाई दवाई नगरं रायगिहति पवुच्चइ । से केणटेणं ?, गोयमा ! पुढवी जीवाइय अजीवाइय नगर रायगिहति पत्रुच्चइ जाव सचित्ताचित्तमीसियाई दव्वाइं जीवाइय अजीवाइय नगरं रायगिहंति पवुच्चइ से तेणट्टेणं तं चेव ॥ २२२ ॥ से नूणं भंते ! दिया उज्जोए राई अंधयारे ?, हंता गोयमा ! जाव अंधयारे । से केणटेणं० १, गोयमा! दिया सुभा पोग्गला सुभे पोग्गलपरिणामे राइं असुभा पोग्गला असुभे. पोग्गलपरिणामे से तेणटेणं ० । नेरइयाणं भंते ! कि उज्जोए अधयारे ?, गोयमा ! नेरइयाणं नो उज्जोए अंधयारे, से केणटेणं० ?, गोयमा ! नेरइयाणं असुहा पोग्गला असुभे पोग्गलपरिणामे से तेणढेणं० । असुरकुमाराणं भंते ! किं उज्जोए अंधयारे?,, गोयमा ! असुरकुमाराणं उज्जोए नो अंधयारे । से केणटेणं ?, गोयमा! असुरकुमाराणं सुभा पोग्गला सुभे पोग्गलपरिणामे, से तेणटेणं एवं वुच्चइ, , एवं जाव थणियकुमाराणं, पुढविकाइया जाव तेइंदिया जहा नेरइया । चउरिंदियाणं भंते ! किं उज्जोए अंधयारे ?, गोयेमा ! उज्जोएवि अंधयारेवि, से,तेणटेणं० १, गोयमा ! चउरिंदियाणं सुभासुभा पोग्गला सुभासुभे पोग्गलपरिणामे, से तेणटेणं एवं जाव मणुस्साणं । वाणमंतरजोइसवेमाणिया जहा असुरकुमारा ॥ २२३ ॥ अत्थि णं भंते नेरइयाणं तत्थगयाणं एवं पन्नायइ-समयाइ, वा आवलियाइ वा जाव ओसप्पिणीइ,वा उस्सप्पिणीइ वा ?, णो तिणढे समढे । से, केणढेणं जाव समयाइ वा आवलियाइ वा ओसप्पिणीइ वा उस्सप्पिणीइ वा ?, गोयमा ! इहं तेसिं माणं इहं तेसि पमाणं इहं तेसि पण्णायइ, तंजहा-समयाइ वा जाव उस्सप्पिणीइ वा, से तेणटेणं जाव नो एवं पण्णायए, तंजहा-समयाइ वा जाव उस्सप्पिणीइ वा, एवं जाव पंचेदियतिरिक्खजोणियाणं, अत्थि ण भंते ! “मणुस्साणं इहगयाणं एवं पन्नायइ, तंजहासमयाइ वा जाव उस्सप्पिणीइ वा ?, हंता,! अत्थिः । से केणटेणं ? गोयमा !