________________
१९० सुत्तागमे
[भगवई इहं तेसिं माणं इहं चेव तेसि एवं पण्णायइ, तंजहा-समयाइ वा जाव उस्सप्पिगीइ वा से तेण वाणमंतरजोइसवेमाणियाणं जहा नेरइयाणं ॥ २२४ ॥ तेणं कालेणं २ पासावञ्चिज्जा [ते थेरा भगवंतो जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति २ .समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्चा एवं वदासी-से नूणं भंते ! असंखेजे लोए अणंता राइंदिया उप्पज्जिसु वा उप्पज्जति वा उप्पजि. स्संति वा विगच्छिसु वा विगच्छंति वा विगच्छिस्संति वा परित्ता राइंदिया उप्पजिंसु वा ३ विगच्छिसु वा ३१, हंता अजो! असंखेज्जे लोए अणंता राइंदिया तं
चेव, से केणढेणं जाव विगच्छिस्संति वा ?, से नूणं भंते ! अज्जो ! पासेणं अरहया पुरिसादाणिएणं सासए लोए वुइए अणाइए अणवदग्गे परित्ते परिखुडे हेट्ठा विच्छिण्णे मज्झे संखित्ते उप्पिं विसाले अहे पलियंकसंठिए मज्झे वरवइरविग्गहिए उप्पिं उद्धमुइंगाकारसंठिए तेसिं च णं सासयंसि लोगंसि अणादियंसि अगवदग्गंसि परित्तंसि परिवुडंसि हेट्ठा विच्छिन्नसि मज्झे संखित्तंसि उप्पिं विसालंसि अहे पलियंकसंठियंसि मज्झे वरवइरविग्गहियंसि उप्पि उद्धमुइंगाकारसंठियंसि अणंता जीव'घणा उप्पजित्ता २ निलीयंति परित्ता जीवघणा उप्पज्जित्ता २ निलीयंति से नूणं भूए उप्पन्ने विगए परिणए अजीवेहिं लोकद पलोकइ, जे लोकह से लोए ?, हंता भगवं [ ते ] !, से तेणढ़ेगं अजो ! एवं वुच्चइ असंखेजे तं चेव । तप्पभियं च णं ते पासावच्चेजा थेरा भगवंतो समणं भगवं महावीरं पञ्चभिजाणंति सव्वन्नु सव्वदरिर्सि तए णं ते थेरा भगवंतो समणं भगवं महावीरं वंदति नमसंति २ एवं वदासीइच्छामि णं भंते । तुम्भं अंतिए चाउजामाओ धम्माओ पंचमहन्वइयं सप्पडिकमण धम्म उवसंपज्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिवंधं करेह, तए णं ते पासावचिज्जा थेरा भगवंतो जाव चरिमेहि उस्सासनिस्सासेहिं सिद्धा जाव सव्वदुक्खप्पहीणा अत्थेगइया देवा देवलोएसु उववन्ना ॥ २२५ ॥ कइविहा गं भंते ! देवलोगा पण्णत्ता ?, गोयमा ! चउबिहा देवलोगा पण्णत्ता, तंजहां-भवणवासिवागमंतरजोइसियवेमाणियभेएण, भवणवासी दसविहा वाणमंतरा अट्ठविहा जोइसिया पंचविहा वेमाणिया दुविहा । गाहा-किमियं रायगिहंति य उज्जोए अंधयार समए य । पासंतिवासि पुच्छा राइंदिय देवलोगा य ॥१॥ सेवं भंते! २ त्ति ॥ २२६॥ पंचमे सए नवमो उद्देसो समत्तो॥--
तेगं कालेणं तेणं समएणं चंपा नाम नयरी जहा पढमिल्लो उद्देसओ तहा नेयम्वो एसोवि, नवरं चंदिमा भाणियव्वा ॥ २२७ ॥ पंचसे सए दसमो उद्देसो समत्तो ॥ पंचमं सयं समत्तं ॥