________________
वि०प० स० ५ उ०.] सुत्तागमे
४७१ २.सीसपहेलिया २ पलिओवमेणवि सागरोवमेणवि भाणियव्वो। जया णं भंते ! जंबूदीवे २ दाहिणड्डे पढमा ओसप्पिणी पडिवजइ तया णं उत्तरडेवि पढमा ओसप्पिणी पडिवजइ, जया णं उत्तरडेवि पडिवजइ तदा णं जंवूदीवे २ मंदरस्स पव्वयस्स पुरच्छिमपच्चत्थिमेणवि वत्थि ओसप्पिणी नेवत्यि उस्सप्पिणी अवट्ठिए णं तत्थ काले पन्नत्ते ? समणाउसो !, हंता गोयमा ! तं चेव उच्चारेयव्वं जाव समणाउसो!, जहा ओसप्पिणीए आलांवओ भणिओ एवं उस्सप्पिणीएवि भाणियन्वो ॥ १७७ ॥ लवणे णं भंते ! समुद्दे सूरिया उदीचिपाईणमुग्गच्छ जच्चेव जंबूदीवस्स वत्तव्वया भणिया सच्चेव सव्वा अपरिसेसिया लवणसमुदस्सवि भाणियव्वा, नवरं अभिलावो इमो णेयव्यो-जया णं भंते ! लवणे समुद्दे दाहिगड्ढे दिवसे भवइ तं चेव जाव तदा णं लवणे समुद्दे पुरच्छिमपञ्चत्यिमेणं राई भवइ, एएणं अभिलावेणं नेयव्वं । जदा णं भंते ! लवणसमुद्दे दाहिगड्ढे पढमा ओसप्पिणी पडिवज्जइ तदा णं उत्तरदेवि पढमा ओसप्पिणी पडिवजइ, जदा णं उत्तरड्ढे पढमा ओसप्पिणी पडिवज्जइ तदा णं लवणसमुद्दे पुरच्छिमपचत्थिमेणं नेवत्थि ओसप्पिणी २ समणाउसो ! ?, हंता गोयमा ! जाव समणाउसो ! ॥ धायइसंडे णं भंते ! दीवे सूरिया उदीचिपाईणमुग्गच्छ जहेव जंबूदीवस्स वत्तव्वया भणिया सच्चेव धायइसंडस्स.वि भाणियन्वा, नवरं इमेणं अभिलावणं सव्वे आलावगा भाणियन्वा । जया णं भंते ! धायइसंडे दीवे दाहिणड्डे दिवसे भवइ तदा णं उत्तरडेवि जया णं उत्तरदेवि तदा णं धायइसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमपञ्चत्थिमेणं राई भवइ ?, हंता गोयमा! एवं चेव जाव राई भवइ । जदा णं भंते! धायइसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमेण दिवसे भवइ तदा णं पञ्चत्यिमेणवि, जदा णं पञ्चत्थिमेणवि तदा णं धायइसंडे दीवे मंदराणं पव्वयाणं उत्तरेणं दाहिणेणं राई भवइ ?, हता. गोयमा ! जाव भवइ, एवं एएणं अभिलावेणं नेयव्वं जाव जया णं भंते ! दाहिणड्ढे पढमा ओस० तया ग उत्तरढे जया णं उत्तरढे तया णं धायइसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमपञ्चत्थिमेणं नत्यि ओस० जाव समणाउसो!, ? हंता गोयमा ! जाव समणाउसो!, जहा लवणसमुदस्स वत्तव्वया तहा कालोदस्सवि भाणियव्वा, नवरं कालोदस्स नाम भाणियव्वं । अभितरपुक्खरद्धे णं भंते ! सूरिया उदीचिपाईणमुग्गच्छ जहेव धायइसंडस्स वत्तव्वया तहेव अन्भितरपुक्खरद्धस्सवि भाणियचा नवरं अभिलावो जाव जाणेयव्वो जाव तया णं अभितरपुक्खरद्धे मंदराणं पुरच्छिमपञ्चत्थिमेणं नेवत्थि ओस० नेवत्थि उस्सप्पिणी अवहिए णं तत्थ काले पन्नत्ते समणाउसो ! सेवं भंते ! २ त्ति ॥ १७८ ॥ पंचमसए पढमो उद्देसो समत्तो॥