________________
सुत्तागमे
., [भगवई दिवसे सोलसमुहत्ता राई चोद्दसमुहुत्ताणतरे दिवसे सातिरेगा सोलसमुहत्ता राई तेरसमुहुत्ते. दिवसे सत्तरसमुहुत्ता - राई तेरसमुहुत्ताणतरे दिवसे सातिरेगा सत्तरसमुहुत्ता राई । जया ण जंबू० दाहिणड्ढे जहण्णए दुवालसमुहुत्ते दिवसे भवइ तया णं उत्तरदेवि, जया ण उत्तरेड्डे तया णं जंबूदीचे २ मंदरस्स पव्वयस्स पुरच्छिमेणं उक्कोसिया - अट्ठारसमुहुत्ता राई भवइ ?, हंता गोयमा ! एवं चेव उन्चारेयव्वं जाव राई भवइ । जया णं भंते ! जंबू० मंदरस्स पन्वयस्स पुरच्छिमेणं जहन्नए दुवालसमुहुत्ते दिवसे, भवइ तया णं पचंत्यिमेणवि० तया णं जंबू० मंदरस्स उत्तरदाहिणेणं उक्कोसिया अट्ठारसमुहुत्ता राई भवइ १, हंता गोयमा ! जाव राई-भवइ ॥,१७६ ॥ जया णं भंते ! जंवू० दाहिणड्ढे वासाणं पढमे समए पडिवजइ तया -णं उत्तरडेवि वासाणं पढमे समए पडिवज्जइ जया णं उत्तरद्वेवि वासाणं पढमे समए पडिवजइ तया णं जंवूदीवे २ मंदरस्स पव्वयस्स पुरच्छिमपञ्चत्यिमेणं अणंतरपुरक्खडसमयंसि वासाणं प० स० ५०?, हंता गोयमा ! जया णं जंबू० २ दाहिणड्ढे वासाणं प० स पडिवजइ तह चेव जाव पडिवजइ । जया णं भंते! जंबू० मंदरस्स० पुरच्छिमेणं वासाणं पढमे स० पडिवजइ तयाणं पञ्चत्थिमेणवि वासाणं पढमे समए पडिवजइ, जया णं पञ्चत्थिमेणवि वासाणं पढमे समए पडिवजइ तया णं जाव मंदरस्स पव्वयस्स उत्तरदाहिणेणं अणंतरपच्छाकडसमयसि वासाणं प० स०. पडिवन्चे भवइ ?, - हंता गोयमा ! जयाःणं जंवू० मंदरस्स पव्व: यस्स पुरच्छिमेणं, एवं चेव उच्चारेयव्वं जाव पडिवो भव ॥ एवं जहा, समएणं अभिलावो भणिओ. वासाणं तहा आवलियाएवि २ भाणियचो, आणापाणुणवि ३ थोवेणवि ४ लवेणावि ५ मुहुत्तेणवि.६, अहोरत्तेणवि ७ पक्खेणवि ८ मासेणवि ९ उउणावि-१०, एएसिं सव्वेसि जहा समयस्स अभिलावो तहा भाणियव्यो । जया णं, भंते ! जंबू० दाहिणड्ढे हेमंताणं पढमे समए, पडिवजइ जहेव वासाणं अभिलावो तहेव हेमंताणवि २० गिम्हाणवि-३० भाणियन्वो जाव उऊ, एवं एए तिनिवि, एएसिं तीसं, आलावगा माणियव्वा । जया णं, भंते ! जंबू० मंदरस्स पव्वयस्स- दाहिणड्डे-पढमे अयणे पडिवज तया णं उत्तरड्डेवि पंढमे अयणे, पडिवजइ, जहा समएणं अभिलावो तहेव अयणेणवि भाणियत्वो जाव अणंतरपच्छाकडसमयंसि पढमे अयणे पडिबन्ने भवइ, जहा अयणेणं अभिलावो तहा संवच्छरेणवि भाणियव्वो जुएणवि वाससएणवि वाससहस्सेणवि वाससयसहस्सेणवि, पुव्वंगेणवि पुन्वेणवि तुडियंगेणवि तुडिएणवि, एवं पुव्वे २ तुडिए २ अडड़े-२ अववे २. हुहुए २ उप्पले २ पउमे २ नलिणे २ अच्छ(अत्यि)णिउरे २ अउए २ णउए २ पउए २चूलिया